SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। पेपीयते कामिनीभिरङ्गिारोब्दे निरन्तरम् ॥६॥ श्रीमुखाब्दे दुग्धपूर्णगोकर्णवलयेव भूः । सस्यपीताम्बरा वारिगात्रोतुङ्गपयोधरा ॥ ७ ॥ स्यु भुजो भूभुजेभ्यः प्रभञ्जनथुजः परे । भावाब्दे भ्रमणाब्दौघाः शान्ता भ्रमणलोचनाः ॥ ८॥ युवानो निखिला लोकाः क्षितिश्चापि फलोत्कटा । यूनोऽजस्रं रमयति युवाब्दे युवतीजनः ॥९॥ धात्री धात्रीव लोकानामभया च फलप्रदा। धात्रब्दे धरणीनाथाः परस्परजयोत्सुकाः॥ १० ॥ ईश्वराब्दे स्थिराः क्ष्मेशा जगदानन्दिनी मही । अध्वरे निरता विप्राः स्वस्वमार्गरताः परे ॥११॥ बहुधान्याब्दे बहुभिर्धान्यैः पूर्णाऽखिला धरा । गावः प्रभूतपयसो राजानः स्युर्विवैरिणः ॥ १२ ॥ बलाहका न मुञ्चन्ति कुत्रचित्प्रचुरं पयः । प्रमाथ्यब्दे वीतरागास्तथापि सुखिनो जनाः ॥१३॥ स्रवन्तोऽविरतं स्वच्छं सवन्ति प्रचुरं पयः । विक्रमाब्देऽखिलाः क्ष्मेशा विक्रमाक्रान्तभूमयः ॥ १४ ॥ विविधैरन्नपानाचैहृष्टपुष्टाङ्गतसः । मदोन्मत्ताः खिला लोका वषाब्दे वपसंनिभाः ॥ १५॥ चित्रिता वसुधा चित्रपुष्पवृष्टिफलादिभिः । चित्रभानुशरच्चैषा भाति चित्राङ्गना यथा ॥ १६ ॥ भजन्ते भेषजं भुक्त्वा भूमिं भूरिफलान्विताम् । सुभानुवत्सरे भूमिर्मीमभूपाजिविग्रहा ॥ १७ ॥ प्रतरन्त्युडुपोपायैः सरितोऽर्थाय संततम् । तारणाब्दे त्वतुलिता ह्यर्थवन्तो हि जन्तवः ॥ १८ ॥ पतन्ति करकोपेताः पयोधारा निरन्तरम् । पापादपेतमनसः पार्थिवादे तु पार्थिवाः ॥ १९ ॥ दीप्यते वसुधा वीरभटवारणवाजिभिः । व्यपेतव्याधयः सर्वे व्ययाब्दे तु व्ययान्विताः ॥२०॥ गीर्वाणपूर्वगीर्वाणगर्वनिर्भरचेतसः । सर्वजिद्वत्सरे सर्व उर्वीशा नन्ति भूमिपान् ॥ २१॥ सर्वधारिणि वर्षेऽस्मिअगदानन्दिनी धरा । प्रशान्तवैरा राजानः प्रजापालनतत्पराः॥ २२ ॥ विरोधं सततं कुर्वन्त्यन्योन्यं भूमिपाः प्रजाः । विरोधिकृद्वत्सरे भूर्भूरिवारिधरैर्वृता ॥ २३ ॥ विकृतिः प्रकृतिं याति प्रकृतिर्विकृति तथा । तथाऽपि मोदते लोकश्चास्मिन्विकृतिवत्सरे ॥ २४ ॥ खराब्दे सततं सम्यग् वर्धन्ते पशवः प्रजाः । राजानो विलयं यान्ति परस्परविरोधिनः ॥ २५ ॥ आनन्ददा धराऽजस्रं प्रजाभ्यः फलसंचयैः । नन्दनाब्दे स्वहानिः स्यात्कोशधान्यविनाशैतः ॥२६॥ नश्यते वारिधाराभिः पूर्वकृष्यखिलं फलम् । राजभिश्चावरं सर्व विजयाब्दे जयेच्छुभिः ॥ २७ ॥ शैलोद्यानवनारामफलैरतुलिता मही । जेगीयते वेणुनादैर्जयाब्दे कर्णहार्यलम् ॥ २८ ॥ मन्मथाब्देऽखिला लोकास्तत्केलिरसलो १ क. 'ब्देनपा । २ ख. घ. 'रोधतः ३ क. °शकृत् Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy