________________
ज्योतिर्निबन्धः ।
२५
सत्स्वेव तच्चारचिन्ता । अतो युज्यते कुर्वते तान्पुनर्येऽप्यसत्स्वेषु तेभ्यो महो नमोऽस्तु ॥ ११ ॥ याताः षण्मनवो युगानि भ २७ मितान्यन्यद्युगाङ्घित्रयं नन्दाद्रीन्दुगुणास्तथा शकनृपस्यान्ते कलेर्वत्सराः । गोद्रीन्द्रद्रिकृताङ्कन्द खनगगोचन्द्राः शकाब्दान्विताः सर्वे संकलिताः पितामहदिने स्युर्वर्तमाने गताः ॥ १२ ॥ सिद्धान्तसारे स्वयंभूः स्वरोचिर्मनुश्चोत्तमाख्यस्ततस्तामसोवापश्च । स वैवस्वतः ः पञ्च सावर्णिरेवं रुचिर्भूतिरुक्ताविमौ दैवविद्भिः ॥ १३ ॥ मार्कण्डेयःशतं हि तस्य वर्षाणां परमित्यभिधीयते । पञ्चाशद्भिस्तथा वर्षेः परार्थमिति कीर्त्यते ॥ १४ ॥ प्रथमं तत्परार्ध तु यातं तन्मुनिसत्तम । यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिधीयते || १५ || द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पोऽयं प्रथमः परिकल्पितः || १६ || + नारदः - ग्रहाणां निखिलश्वारो गृह्यते सौरमानतः । वृद्धेर्विधानं स्त्रीगर्भ सावनेनैव गृह्यते ॥ १७ ॥ प्रवर्षणं मेघगर्भ नाक्षत्रेण च गृह्यते । यात्रोद्वाहव्रतक्षौरतिथिवर्षेशनिर्णयः ॥ १८ ॥ पर्ववास्तूपवासादि कृत्स्नं चान्द्रेण गृह्यते । गृह्यते गुरुमानेन प्रभवाग्रब्दलक्षणम् ॥ १९ ॥
इति मानप्रकरणम् ।
अथ संवत्सरप्रकरणम् ।
ज्योतिष्प्रकाशे—शाककालं भजेत्पष्ट्या शेषं स्याव्यावहारिकः । प्रमाथिपूर्वकोऽब्दस्तु तुषारकरमानजः ॥ १ ॥ नन्दात्पष्टिगुणैर्युक्तः ३१७९ शालिवाहनक: शकः । कलेर्गतेन हीनोऽसौ तेनाङ्केन शको भवेत् ।। २ ।। तथा च विक्रमः शाको वेदवेदाभ्रपावकैः ३०४४ | बाणराममहीतुल्य १३५ मन्तरं शकयोर्मतम् || ३ || शाके कङ्गाग्निभूतुल्ये १३६१ माघादौ प्रभवो भवेत् । कभ्रभूक्ष्माङ्ग ६११०१ वर्गोऽब्दभोगोऽब्दादिर्बृहस्पतेः ॥ ४ ॥ श्रीपतिः - शकेन्द्रकाल: पृथगाकृतिघ्नः २२ शशाङ्कनन्दाश्वियुः ४२९१ समेतः । शराद्रिवस्विन्दु१८७५ हृतः सलब्धः षष्ट्याऽऽतशेषे प्रभवादयोऽब्दाः ॥ ५ ॥ नारदः - युगं स्यात्पञ्चभिर्वर्षैर्युगानि द्वादशैव ते । तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः ॥६॥ बराहः - विष्णुः सुरेज्यो बलभिद्भुताशस्त्वष्टोत्तराप्रोष्ठपदाधिपश्च । क्रमाद्युगेशाः पितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः ॥ ७ ॥ संवत्सरोऽभिः परिवत्सरोऽर्क
+ श्लोकत्रयं ग. पुस्तके नास्ति ।
१ ग. 'रुक्तोऽन्तिमो' ।
४
Aho! Shrutgyanam