________________
श्रीशिवराजधिनिर्मितोचक्रिताः । प्रतीपगाः पञ्च खेटा राजराष्ट्रविनाशदाः ॥ १२॥* अकः सौरिः कुजः सौरिस्तमः सौरिः कुजो गुरुः। गुरुः सौरिः समायोगो महीनाशाय जायते ॥१३॥पञ्च ग्रहा प्रन्ति चतुष्पदान्वै घट् च ग्रहा नन्ति समस्तभूपान् । सप्त ग्रहा घ्नन्ति समस्तदेशानिहन्ति चाष्टाहकूटयोगः ॥ १४ ॥ त्रिभिः क्रूरैश्चतुःसौन्यैरेकराशिस्थितैर्यदा । ग्रहसंकलितं नाम मेदिन्यां रुधिरं भवेत् ॥ १५ ॥ एकराशौ यदा यान्ति चत्वारः पञ्च खेचराः। प्लावयन्ति महीं सर्वां रुधिरेण जलेन वा ॥१६॥
इति ग्रहशृङ्गाटकम् । इति श्रीज्योतिर्निबन्धे चाराध्यायः समाप्तः ।
अथ मानप्रकरणम् । वसिष्ठः-फलानि संहितोक्तानि मानायत्तानि यत्नतः । सिद्धान्तोक्तानि तान्यादौ ब्राह्मादीनि प्रचक्ष्महे ॥ १॥ पौलिश:-ब्राह्मं दैवं मनोर्मानं पैत्रं सौरं च सावनम् । नाक्षत्रं च तथा चान्द्रं जैवं मानानि वै नव ॥२॥ एषु सावनसौरक्षचान्द्रः स्यात्सर्वकर्मणाम् । सिद्धिरत्राथ वर्षस्य फलं जैवेन गृह्यते ॥३॥ वसिष्ठः-मानं विधातुः खलु नित्यमायुःप्रमाणविज्ञानविधौ च कार्यम् । गीर्वाणमन्वोरपि मानमेवं पैत्रं च मानं शशिनः प्रवृत्तम् ।। ४ ॥ शिरोमणीखखाभ्रदन्तसागरै ४३२००० युगा ४ ग्नि ३ युग्म २ भू १ गुणैः । क्रमेण सूर्यवत्सरैः कृतादयो युगाशयः ॥५॥ सिद्धान्तसार-जलधिभि ४ श्च युगै ४ श्च चतुर्युगं शशिनगै ७१श्चतुर्युगकैर्मनुः । कृतकुभि १४ मनुभिश्च दिनं विधेरिति निशाऽब्दशतायुरथाऽऽत्मभूः ॥६॥ आर्टिषेणिः-पैतामहमहो देवं युगं खाभ्राभ्रभू १००० गुणम् । स कल्पः कथ्यते प्रास्तत्रेन्द्राः स्युश्चतुर्दश ॥७॥ शिरोमणौ-संधयः स्युमनूनां कृताब्दैः समा आदिमध्यावसानेषु तैमिश्रितैः। स्याधुगानां सहस्रं दिनं वेधसः सोऽपि कल्पो धुरात्रं तु कल्पद्वयम् ॥ ८ ॥ शतायुः शतानन्द एवं प्रदिष्टस्तदायुमहाकल्प इत्युक्तमायैः । यतोऽनादिमानेष कालस्ततोऽहं न वेदव्यत्र पद्मोद्भवा ये गतास्तान् ॥ ९ ॥ तथा वर्तमानस्य कस्याऽऽयुषोऽध कथं सार्धवर्षाष्टकं केचिदूचुः । भवत्वागमः कोऽपि नास्योपयोगो ग्रहा वर्तमानघुपातात्प्रसाध्याः ॥१०॥ यतः सृष्टिरेषां दिनादौ दिनान्ते लयस्तेषु
* चत्वारः श्लोकाः ख. पुस्तके न सन्ति ।
१ क, धुयात्म ।
Aho! Shrutgyanam