________________
श्रीशिवराजविनिर्मितो
संनिवृत्तोऽणुः | अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥ १० ॥ उक्तविपरीतलक्षणसंपन्नो जयगतो विनिर्दिष्टः । विपुलः स्निग्धो द्युतिमान्दक्षिणदिक्स्थोऽपि जययुक्तः ॥ ११ ॥ द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः । अत्रान्योन्यप्रीतिर्विपरीतावात्मपक्षौ ॥१२॥ युद्धं समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवतः । भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥ १३॥ गुरुणा जिवन बाह्लिका यायिनो वार्तांश्च । शशिजेन सूरसेनककलिङ्गशाल्वाश्च पीडयन्ते ||१४|| सौरेणाऽऽरे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति । कोष्ठागारभ्लेच्छक्षत्रियतापश्च शुक्रजिते || १५ || भौमेन हते शशिजे वृक्षसरितापसाश्मक नरेन्द्राः । उत्तरदिकस्थाः क्रतुदीक्षिताच संतापमायान्ति ॥ १६ ॥ गुरुणा बुधे जिते म्लेच्छशूद्र चौरार्थयुक्तपौरजनाः । त्रैगर्त पार्वतीयाः पीडयन्ते कम्पते च मही ॥ १७॥ रविजेन बुधे ध्वस्ते नाविकयोधाब्जधेनुगर्भिण्यः । भृगु णाऽग्निशस्त्रकोपाः सस्याम्बुदयायिविद्धसः || १८ || जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः । शाल्वा वत्सा वङ्गा गावः सस्यानि नश्यन्ति ॥ १९ ॥ भौमेन जिते जीवे मध्यो देशो नरेश्वराः गावः । रविजेनचार्जुनाय नवसातियौधेयशिविविप्राः ॥ २० ॥ शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः । उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम् ॥ २१ ॥ शुक्रे बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति । ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥ २२ ॥ कोशलक कलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयुताः । महतीं व्रजन्ति पीडां नपुंसकाः सूरसेनाच || २३ || रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् । जलदाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् || २४ || असिते हते सिते वाऽर्घवृद्धिरहिविहगमानिनां पीडा । क्षितिजेन टडूग्णान्धोण्डूकाशिवाह्लीकदेशानाम् || २५ || सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्ग-पशुनाशः । संतायन्ते गुरुणा स्त्रीला महिषकर्षकाचापि || २६ || अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् । फलं हि वाच्यं ग्रहभक्तितोऽन्यद्यथा यथा घ्नन्ति हताः स्वभक्तिः ॥ २७ ॥
1
इति ग्रहयुद्धम् ॥
२२
अथ चन्द्रग्रहसमागमः ॥
वराह:
: - भानां यथासंभवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः । प्रदक्षिणं तच्छुभदं नृपाणां याम्येन याते न शुभं शशाङ्के ॥ १ ॥ चन्द्रमा यदि कुजस्य
Aho! Shrutgyanam