SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। शासति पृथ्वीं युधिष्ठिरे नृपतौ । षड्विकपञ्चद्वि २५२६ युतः शककालस्तस्य राज्यस्य ॥३॥ वर्षसहस्रत्रितयं शतमेकं सप्ततिर्नवाग्रा च । शककालंयुतं मिश्र कलेर्गतं धर्मपुत्रात्तु ॥ ४ ॥ एकैकस्मिन्नक्षे शतं शतं ते चरन्ति वर्षाणाम् । प्रागुदयतोऽस्तविवराजूदयं तत्र संयुक्ताः ॥ ५॥ पूर्वे भागे भगवान्मरीचिरपरे स्थितो वसिष्ठोऽस्मात् । तस्याङ्गिरास्ततोऽत्रिस्तस्याऽऽसन्नः पुलस्त्यश्च ॥६॥ पुलहः क्रतुरिति भगवान्नासन्नानुक्रमेण पूर्वाद्याः । तत्र वसिष्ठं मुनिवरमुपाश्रिताऽरुन्धती साध्वी ॥ ७ ॥ उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो हस्वाः। हन्युः स्वं स्वं वर्ग विपुलाः स्निग्धाश्च तवृद्धयै ॥ ८॥ गन्धर्वदेवदानवमन्त्रीपधिसिद्धयक्षनागानाम् । पीडाकरो मरीचिईयो विद्याधराणां च ॥९॥ शकयवनदरदपारतकाम्बोजांस्तामसान्धनोपेतान् । हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसंपन्नः ॥ १० ॥ अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः। अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ॥ ११ ॥ रक्षःपिशाचदैत्या दानवभुजङ्गाः स्मृताः पुलस्त्यस्य । पुलहस्य तु मूलफलं क्रतोस्तु यज्ञाः सयज्ञकृतः॥१२॥ इति सप्तर्षिचारः। अथ ग्रहयुद्धम् । वराहः-युद्धं यथा यदा वा भविष्यमादिश्यते त्रिकालज्ञैः । तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्ते ॥ १॥ वियति चरतां ग्रहाणामुपर्युपर्यात्मसंस्थानाम् । अतिदूरा दृग्विषये समतामिव संप्रयातानाम् ॥ २॥ आसन्नक्रमयोगा दोल्लेखांशुमर्दनासव्यैः। युद्धं चतुष्पकारं पराशरायमुनिभिरुक्तम् ॥ ३ ॥ केचित्हस्तमात्रे भवेयुद्धं बाहुमात्रे समागमः । वितस्तिमात्रमुल्लेखो भेदश्चैव निरअलः ॥ ४ ॥ भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च । उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियानत्वम् ॥ ५॥ अंशुविमर्दे युद्धानि भूभुजां शस्त्ररुक्षुदपमर्दाः । युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥ ६ ॥ रविराक्रन्दो मध्ये पौरः पूर्वे परे स्थितो यायी । पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्दः ॥ ७ ॥ केतुकुजराहुशुक्रा यायिन एते ग्रहा हता हन्युः । आक्रन्दयायिपोरा जयिनो जयदाः स्ववर्गस्य ॥ ८ ॥ पोरे पोरेण हते पौराः पौरान्नृपान्विनिम्नन्ति । एवं याय्याक्रन्दो नागरयायिग्रहाश्चैव ॥ ९॥ दक्षिणदिस्थः पुरुपो वेपथुरप्राप्य १ क. "लयातमि। Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy