________________
२०
श्रीशिवराजविनिर्मितो
माधवे । ऋक्षे यत्परिभुक्तधूमितहतं दग्धं शिखाभेदितं तत्सर्व परिवर्ज्य शुद्धमपरं पाणिग्रहे वास्तुषु ॥ ६४ ॥
इति केतुचारः ॥
अथागस्त्यचारः
बराहः-भानोर्वर्त्मविघातवृद्धशिखरो विन्ध्याचलः स्तम्भितो वातापी मुनिकुक्षिभित्सुररिपुर्जीर्णश्च येनासुरः । पीत्वा चाम्बुनिधेः पयांसि विपुला याम्या च दिग्भूषिता तस्यागस्त्यमुनेः पयोद्युतिकृतश्वारः समारभ्यते ॥ १ ॥ स्मरणादपि पापमपाकुरुते किमुत स्तुतिभिर्वरुणान्रुहः । मुनिभिः कथितोऽस्य यथाऽर्धविधिः कथयामि तथैव नरेन्द्रहितम् ॥ २ ॥ संख्याविधानात्मतिदेशमस्य विज्ञाय संदर्शनमादिशेज्ज्ञः । तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य || ३ || ईषत्प्रभिन्नेऽरुणरश्मिजाले नैशेऽन्धकारे दिशि दक्षिणस्याम् । सांवत्सरावेदितदिग्विभागे भूपोऽर्धमुर्व्या प्रयतः प्रयच्छेत् ॥ ४ ॥ कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च रत्नैश्च सागरभवैः कनकाम्बरैश्च । धेन्वा वृषेण परमानयुतैश्च भक्ष्यैर्दध्यक्षतैः सुरभिधूपविलेपनैश्च ॥ ५ ॥ नरपतिरिदम श्रद्दधानो ददानः पविगतगददोषो निर्जितारातिपक्षः । भवति च यदि दद्यात्सप्त वर्षाणि सम्यग्जलनिधिरशनायाः स्वामितां याति भूमेः || ६ || द्विजो यथालाभमुपाहतार्घः प्रोति पुत्रान्प्रमदाथ पौत्रान् । वैश्यश्च गा भूरि धनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे || ७ || रोगान्करोति पुरुषः कपिलस्त्ववृष्टिं धूम्रो गवामशुभकृत्स्फुरणो भयाय । माञ्जिष्टरागसदृशः क्षुधमाहवं च कुर्यादणुश्च पुररोधमगसत्यनामा ॥ ८ ॥ शातकुम्भसदृशः स्फटिकाभस्तर्पयन्निव महीं किरणायैः । दृश्यते यदि ततः प्रचुराना भूर्भवत्यभयरोगजनाढ्या || ९ || उल्कया विनिहतः शिखिना वा क्षुद्भयं मकरमेव स धत्ते । दृश्यते किल स भाग्यगतेऽर्के रोहिणीमुपगतेऽस्तमुपैति ॥ १० ॥
इत्यगस्त्यचारः ।
अथ सप्तर्षिचारः ।
वराह: - सैकावली विराजति ससितोत्पलमालिनी सहासेव । नाथवतीति च दिक्पै: कॉबेरी सप्तभिर्मुनिभिः ॥ १ ॥ ध्रुवनायकोपदेशान्नरिनतवोत्तरा भ्रमद्भिश्च । यैश्वारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥ २ ॥ आसन्मघासु मुनयः
Aho! Shrutgyanam