SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। दृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः । ऋज्वी शिखाऽस्य श्लक्ष्णा स्तनोद्गता क्षीरधारेव ॥ ४४ ॥ उदयन्नेव सुभिक्षं चतुरो मासान्करोत्यसौ सार्धान् । प्रादु र्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ॥ ४५ ॥ जलकेतुरपि च पश्चास्निग्धशिखया परेण चोन्नतया । नवमासं स सुभिक्षं करोति शान्ति च लोकस्य ॥४६॥ जलकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः । हरिलाङ्लोपमया प्रदक्षिणावर्तया शिखया ॥४७॥ यावन्तः (तः) सुमुहूर्तान्दर्शनमायाति निर्दिशेन्मासान् । तावदतुलं सुभिक्षं रूक्षः प्राणान्तिकान्रोगान् ॥ ४८ ॥ अपरेण पद्मकेतुर्मणालगोरो भवेनिशामेकाम् । सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ॥ ४९ ॥ आवर्त इति निशाघे सव्यशिखोरुणनिभोऽपरोऽस्निग्धः। यावत्क्षणान्स दृश्यस्तावन्मासान्सुभिक्षकरः ॥५०॥ पश्चात्संध्याकाले संव” नाम ताम्रशिखः। आक्रम्य वियञ्यंशं शूलाग्रावस्थितो रौद्रः ॥५१॥ यावत एव मुहूर्तान्दृश्यो वीणि हन्ति तावन्ति । भूपाञ्छस्त्रनिपातैरुदयक्षं चापि पीडयति ॥५२॥ ये शस्तास्तान्हित्वा केतुभिराधूमितेऽथ वा स्पृष्टे । नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥ ५३ ॥ गगनार्धचारी ( चरः) सद्यः प्रधानदेशान्विनाशयत्यचिरात् । सकलगगनानुचारी त्रैलोक्यविनाशनः केतुः ॥ ५४॥ अश्विन्यामश्वपति भरणीषु किरातपार्थिवं हन्यात् । बहुलासु कलिङ्गेशं रोहिण्यां सूरसेनपतिम् ॥ ५५ ॥ औशीनरमपि सौम्ये जलजाञ्जीवाधिपं तथाऽऽासु । आदित्येऽश्मकनाथं पुष्ये मगधाधिपं हन्ति ॥ ५६ ॥ असिकेशं भौजङ्ग पित्र्येऽङ्ग पाण्ड्यनाथमपि भाग्ये । औज्जयिनीकमार्यम्णे सावित्रे दण्डकाधिपतिम् ॥ ५७ ॥ चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत्प्राज्ञः । काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः ॥ ५८ ॥ इक्ष्वाकुरलकनाथश्च हन्यते यदि भवेद्विशाखासु । मैत्रे पौण्ड्राधिपतिज्येष्ठास्वथ सार्वभौमवधः ॥ ५९ ॥ मूले तु मद्रकपतिर्जलदेवे काशिको मरणमेति । यौधेयकार्जुनायनशिबिचैद्या वैश्वदेवे च ॥ ६ ॥ हन्यात्कैकयनाथं पाञ्चनदं सिंहलाधिपं वङ्गम् । नैमिफ्नपं किरातं श्रवणादिषु षट्सु च क्रमशः॥६१॥ उल्काभिताडितशिखः शुभः शिखी शिवतेराभिदृष्टो यः। अशुभः स एव चौलाध्रकाणसिंहहूणचीनानाम् ॥ ६२ ॥ नम्रायतः शिखिशिखाभिमृतो युतो वा ऋक्षं च यत्स्पृशति तत्कथितांश्च देशान् । दिव्यप्रभावनिहतान्स यथा गरुत्मान्भुङ्क्ते गतो नरपतिः परभोगिभोगान् ॥ ६३ ॥ दृष्टः पोडश वासरानशुभदः कैश्चित्प्रदिष्टः शिखी सर्वारम्भफलप्रदो हि नियतं चैत्रेऽथवा १ क. भवके' । २ क. °तरोऽभिवृष्टो' । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy