________________
१६
श्री शिवराजविनिर्मितो
॥ २८ ॥ वक्रकृद्रविजस्येह तद्वक्रफलमीदृशम् । करोत्येव समः साम्यं शीघ्रगो व्युत्क्रमात्फलम् ॥ २९ ॥
इति शनिचारः ॥
अथ राहुचारः ॥
वराहः -- अमृतस्वादविशेषाच्छिन्नशिरः किलासुरस्येदम् । प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ||१|| इन्द्वर्कमण्डलाकृतिरसितत्वात्किल न दृश्यते गगने । अन्यत्र पर्वकालाद्वरप्रदानात्कमलयोनेः || २ || मुखपुच्छविभक्ताङ्गं भुजङ्गमाकारमुपदिशन्त्यन्ये । कथयन्त्यमूर्तमपरे तमोमयं सैंहिकेयाख्यम् ॥ ३ ॥ यदि मूर्ती भविचारी शिरोऽथवा मण्डली भवति राहुः । । भगणार्धेनान्तरितो गृह्णाति कथं नियतचारः ॥ ४ ॥ अनियतचारः स तु चेदुपलब्धिः संख्यया कथं तस्य । पुच्छाननाभिधानोऽन्तरेण कस्मान्न गृह्णाति ॥ ६ ॥ अथवा भुजगेन्द्ररूपः पुच्छेन मुखेन वा संगृह्णाति । मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम् ॥ ६ ॥ राहु यदि स्याग्रस्तेऽस्तमितेऽथवोदिते चन्द्रे । तत्समगतिनाऽन्येन ग्रस्तः सूर्योऽपि दृश्येत ॥ ७ ॥ भूछायां स्वग्रहणे भास्करमर्कग्रहे प्रविशन्तीन्दुः । प्रग्रहणमतः पश्चानेन्दोर्भानोश्च पूर्वार्धे ॥ ८ ॥ वृक्षस्य स्वच्छाया यथैकपार्श्वे भवति दीर्घा च । निशिनिशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥ ९ ॥ सूर्या - त्सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः । चन्द्रः पूर्वाभिमुखश्छायामौवीं तदा विशति ॥ १० ॥ चन्द्रोऽधस्थः स्थगयति रविमम्बुदवत्समागतः पश्चात् । प्रतिदेशमतश्चित्रं दृग्विषयाद्भास्करग्रहणम् ॥ ११ ॥ आवरणं महदिन्दोः कुण्ठविषाणस्ततोऽर्धसंछन्नः । स्वल्पं रवेर्यऽतोतस्तीक्ष्णविषाणो रविर्भवति ॥ १२ ॥ एव सुपरागकारणमुक्तभिदं दिव्यदृग्भिराचार्यैः । राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः ॥ १३ ॥ योऽसावसुरो राहुस्तस्य वरो ब्रह्मणाऽयमाज्ञप्तः । आप्यायनमुपरागे दत्तहुतांशेन ते भविता ॥ १४ ॥ तस्मिन्काले सांनिध्यमस्य तेनोपचर्यते राहुः । याम्योत्तरा शशिगतिर्गणितेऽप्युपचर्यतेऽर्थेन ॥ १५ ॥ न कथंचिदपि निमित्तैर्ग्रहणं विज्ञायते निमित्तानि । अन्यस्मिन्नपि काले भवन्त्यथोत्पातरूपाणि ॥ १६ ॥ पञ्चग्रहसंयोगान्न किल ग्रहणस्य संभवो भवति । तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपाश्चद्भिः ॥ १७ ॥ अवनत्याऽर्के ग्रासो दिग्ज्ञेया वलनयावनत्या च । तिथ्यवसानाद्वेलाकरणे कथितानि तानि मया ॥ १८ ॥ शेषो राहुचारो ग्रहणोपयोगित्वात्तत्र लिखितोऽस्ति ।
इति राहुचारः ॥
Aho! Shrutgyanam