________________
श्रीशिवराजविनिर्मितोहन्यात्मवजिताग्निहोत्रिकभिषग्रगोपजीव्यान्हयान्वैश्यान्गाः सह वाहनैनरपतीन्मद्नाति पश्चादिशम् ॥३४॥ बृहस्पतौ हन्ति पुरस्थिते भृगोः सितं समस्तं द्विजगोसुरालयम् । दिशं च पूर्वी करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥३६॥ शनैश्चरे म्लेच्छबिडालकुञ्जराः खरा महिष्योऽसितधान्यसूकराः। पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिगदो मरुद्भवः ॥ ३६॥ प्रावृषि शुक्रः प्राच्या दिशि स्थितोऽल्पं जलं सृजति । धान्यं च भूरि कुरुते तृणं च बहु जायते तत्र ॥ ३७॥ अपरां निषेवमाणः काष्ठां शुक्रो जलं सृजति भूरि । धान्यं कुरुते चाल्पं तृणं च बहु जायते तत्र ॥ ३८ ॥ उदक्स्थो दक्षिणस्थो वा बलवान्भार्गवः सदा । विबला याम्यगाश्चान्ये सौम्यगा बलिनो ग्रहाः ॥ ३९ ॥ शिखिभयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकषगोरे व्याधयो दैत्यपूज्ये । हरितकपिलरूपे श्वासकासप्रकोपाः पतति न सलिलं खाद्भस्मरूक्षासिताभे ॥ ४०॥ दधिकुसुमशशाङ्ककान्तिभृत्स्फुटविकसत्किरणो बृहत्तनुः । सुगतिरविकृतो जयान्वितः कृतयुगरूपधरः सितायः॥४१॥
इति शुक्रचारः॥
अथ शनिचारः ॥ नारदः-श्रवणानिलहस्ता भरणीभाग्यभेषु च । चरञ्शनैश्चरो नृणां सुभिक्षारोग्यसस्यकृत् ॥ १॥ जलेशसार्पमाहेन्द्रनक्षत्रेषु सुभिक्षकृत् । क्षुच्छस्त्रावृष्टिदो मूलेऽहिर्बुध्न्यान्त्यभयोर्भयम् ॥ २ ॥ वराहः-यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्भयातः । तदा प्रजानामनयोऽतिघोरः पुरप्रदोभे (प्रभेदो ) गतयोर्भमेकम् ॥ ३ ॥ वसिष्ठः-अनुक्तभेष्वर्कसुतः प्रजानां चरंस्तदा मध्यमवृष्टिदः स्यात् । कीटाजपश्चाननकर्कटेषु चरञ्छनिः क्षुद्भयदः प्रजानाम् ॥ ४ ॥ दृष्टेर्भयं कुत्रचिदामयश्च तथाऽपि जीवन्ति जनाः कथंचित् । कन्यानृयुग्मे घटचापसंस्थितः स्वक्षेत्रसंस्थोऽपि शुभप्रदः स्यात् ॥ ५॥ वङ्गाडू-काश्मीरकलिङ्गगोडसौराष्ट्रदेशेष्वशुभप्रदः स्यात् ॥ ६ ॥ प्रक्षुभ्यन्ति क्षितीशाः प्रचलति वसुधा मोदते दस्युवर्गो धीभ्रंशो बुद्धिमाजां जनपदहरणं चित्रवर्षी पयोदः । चन्द्राओं मन्दरश्मी ग्रहगणसहितौ वान्ति वाताः प्रचण्डाश्चक्राकारं समस्तं भ्रमति जगदिदं मीनगे सूर्यसूनौ ॥ ७॥ पृथक्फलानि वराहेणोक्तानि—तुरगतुरङ्गोपचा
१ ख. ते सितः सि।
Aho! Shrutgyanam