________________
१२
श्री शिवराजविनिर्मितो
सर्व धातुमूलाकुलं जगत् । तथाऽपि धात्री संकीर्णा धनधान्यसुवृष्टिभिः ॥ २९ ॥ महोद्धतानां भूपानां युद्धे जनपदक्षयः । अतुला दृष्टिरत्युग्रं डामरं कीटगे गुरौ ॥ ३० ॥ जीवे चापगते भीतिरीतिर्भूपावहं महत् । अतुला वृष्टिरत्युग्रा पीडा निःस्वाः क्षितीश्वराः ॥ ३१ ॥ अशत्रवो जना धात्री पूर्णा सस्यार्घवृष्टिभिः । वीतरोगभयाः सर्वे मकरस्थे सुरार्चिते || ३२ || सुरस्पर्धिजनैर्धात्री फलपुष्पावृष्टिभिः । संपूर्णा कुम्भगे जीवे त्वीतिरोगयुता धरा ॥ ३३ ॥ धान्यार्घवृष्टिः संपूर्णा कचित्क्षेमं कचिद्भयम् । न्यायमार्गरता भूपाः सर्वे मीनस्थिते गुरौ ॥ ३४ ॥ वसिष्ठः- कुन्देन्दुशङ्खस्फटिकमवालनीहारमुक्ताफलसंनिभाभः । एवंविधो देवगुरुर्जनानां शुभप्रदः क्लेशनिवारकश्च ॥ ३५ ॥
इति गुरुवारः ॥
अथ शुक्रचारः ।
नारद:- - सौम्यमध्यमयाम्येषु मार्गेषु त्रित्रिवीथय: । शुक्रस्य दस्रभाज्ज्ञेयाः पर्यायैश्च त्रिभिस्त्रिभिः ॥ १ ॥ नागेभैरावताश्चैव वृषभगोजरद्गवाः । मृगाजदहनाः स्युस्ता याभ्यान्ता वीथयो नव ॥ २ ॥ वसिष्ठः - अथ कथयामि नवानां वीथीनां फलानि यानि तान्यधुना || ३ || नागवीथिविचरन्भृगोः सुतः पश्चिमे दिशि च वृष्टिनाशकृत् ॥ क्षेमकृत्सुखकरो गजवीभ्यामर्घवृद्धिमतुलां करोति सः ॥ ४ ॥ शालीक्षुगोधूमयवादिसस्यसंपूर्णधात्री नितरां विभाति । ऐरावतोक्षाह्वययोश्च वीथ्योः स्थिते सिते संयति राजनाशः ॥ ४ ॥ गोवीथिगे दैत्यपुरोहिते भूर्विभाति नानाविधसस्यदृष्ट्या ( हृष्टा ) । जरद्गवायां मृगसंज्ञितायां मध्यावृष्टिर्महदाहवच ॥ ५ ॥ क्षितीशसङ्ग्रामक्षितिस्तिरी ( मतिस्तथे )तिर्वह्नेर्भयं वारिभयं जनानाम् । अजाग्निवीथ्योरतुलाग्निभीतिः किंचित्कचिद्वर्षति वासवोऽपि ॥ ६ ॥ उदग्वीभ्यां स दैत्येज्यश्वास्तगचोदितोऽपि वा । सुभिक्षकृन्मध्यवीथ्यां समः स्याद्याम्यगोऽशुभः ॥ ७ ॥ वराहः --- -भरणीपूर्वविमण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम् । वङ्गाङ्गमहिषवाह्लिककलिङ्गदेशेषु भयजनकम् ॥ ८ ॥ अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो हन्यात् । भद्राश्वशूर सेनकयोधेयककोटिवर्षनृपान् ॥ ९ ॥ भचतुष्टयमाद्रद्यं द्वितीयमपि चाम्बुसस्यसंपत्त्यै । विप्राणामशुभकरं विशेषतः क्रूर चेष्टानाम् ॥ १० ॥ अन्येनात्राऽऽक्कान्ते म्लेच्छाटविकांश्च जीवगोमन्तान् । गोनर्द्वनीचशूद्रान्वैदेहांश्चानयः स्पृशति ॥११॥ विचरन्मघादिपञ्चकमुदितः सस्यप्रणाशकृच्छुक्रः । क्षुत्तस्करभयजननो नीचोन्नतिसंक
Aho! Shrutgyanam