________________
ज्योतिर्निबन्धः ।
११
स्यात्कार्तिके वर्षे रथगोम्न्युपजीविनाम् । क्षुच्छस्त्राग्निभयं वृद्धिः पुष्पको सुम्भजीविनाम् ॥ ४ ॥ अनावृष्टिः सौम्यवर्षे मृगाखुशलभाण्डजैः । सर्वसस्यवधो व्याधिर्वैरं राज्ञां परस्परम् || ५ || निवृत्तवैराः क्षितिपा जगदानन्दकारकाः । पुष्टिकर्मरताः सर्वे पौषेऽब्देऽध्वरतत्पराः || ६ || माघेऽब्दे सततं सर्वे पितृपूजनतत्पराः । सुभिक्षं क्षेममारोग्यं वृष्टिः कर्षकसंमता ॥ ७ ॥ चोराश्च प्रबलाः स्त्रीणां दौर्भाग्यं सुजनः खलः । कचिवृष्टिः कचित्सस्यं कचिद्वृद्धिश्च फाल्गुने||८|| चैत्रेऽ ब्दे मध्यमा वृष्टिरुत्तमानं सुदुर्लभम् । सस्यार्घवृष्टयः स्वल्पा राजानः क्षेमकारिणः ॥ ९ ॥ बैशाखे धर्मनिरता राजानः सप्रजा भृशम् । निष्पत्तिः सर्वसस्यानामध्वरोद्युक्तचेतसः ॥ १० ॥ वृक्षगुल्म लतादीनां क्षेमं सस्यविनाशनम् । ज्यष्ठेऽब्दे धर्मतत्त्वज्ञाः सनृपाः पीडिताः परैः ॥ ११ ॥ कचिदृष्टिः कचिद्वृद्धिः कचित्सस्यं न च कचित् । आषाढेऽब्दे क्षितीशाः स्युरन्योन्यजयकाङ्क्षिणः ॥१२॥ अनेकसस्यसंपूर्णा सुरस्पर्धिजनाकुला । पापपाखण्डिहन्त्री भूः श्रावणेऽब्दे विराजिता ॥ १३ ॥ पूर्वसस्यस्य संपूर्तिर्नाशं यात्यपरं तु यत् । मध्यवृष्टिर्महत्सस्यं नृपाणां समरं महत् ॥ १४ ॥ अब्दे भाद्रपदे लोके क्षेमाक्षेमं क्वचित्क्वचित् । धनधान्यसुबुद्धिश्च सुभिक्षमतिवृष्टयः ॥ १५ ॥ भवन्त्याश्वयुजे वर्षे संतुष्टाः सर्वजन्तवः । सुवृष्टिः सर्वसस्यानि फलितानि भवन्ति च ॥ १६ ॥ सौम्यभागे चरन्भानां क्षेमारोग्यसुभिक्षकृत् । विपरीतं गुरुर्याम्ये मध्ये चरति मध्यमम् ॥ १७ ॥ पीताग्निश्यामहरितरक्तवर्णोऽङ्गिराः क्रमात् । व्याध्यग्निरणचोरास्त्रभयकृत्प्राणिनां तदा || १८ || अनावृष्टिं धूमनिभः करोति सुरपूजितः । दिवा दृष्टो नृपवधं त्वथवा राष्ट्रनाशनम् ॥ १९ ॥ संवत्सरः शरीरं स्यात्कृत्तिकारोहिणीत्युभे । नाभिस्त्वाषाढाद्वितयमार्द्रा हृत्कुसुमं मघा ॥ २० ॥ दुर्भिक्षाग्निमरुद्भीतिः शरीरे क्रूरपीडिते । नाभ्यां तु क्षुद्भयं पुष्पे सम्यग्ज्ञानफलक्षयः ||२१|| हृदये सस्यनिधनं शुभं स्यात्पीडिते शुभैः । मेषराशिगते जीवे त्वीतिर्मेषविनाशनम् || २३ || सस्यवृद्धिः प्रजारोग्यं वृष्टिः कर्षकसंमिता । वृषराशिगते जीवे शिशुस्त्रीपशुनाशनम् || २३ || मध्यवृष्टिः सस्यहानिर्नृपाणां समरं महत् । जनानां भीतिरीतिश्च नृपाणां दारुणं भयम् ॥ २४ ॥ विप्रपीडा मध्यवृष्टिः सस्यवृद्धिस्तृतीयभे ॥ २५ ॥ प्रभूतपयसो गावः सुजनाः सुखिनः स्त्रियः । मदोद्धताः कर्किणीज्ये सस्यवृष्टियुता धरा ॥ २६ ॥ सिंहराशिगते जीवे निःस्वा भूसुरसज्जनाः । अतिवृष्टिबलभयं नृपा युद्धे लयं ययुः २७ ॥ जीवे कन्यागते पुष्टा वृष्टिः स्वस्थाः क्षितीश्वराः । महोत्सुकाः क्षितिसुराः स्वस्थाः स्युर्निखिला जनाः ॥ २८ ॥ जीवे तुलागते
१ ख. "ष्टिर्व्या ।
Aho! Shrutgyanam