________________
श्रीशिवराजविनिर्मितोचरन्बुधः । भिषक्तुरगवाणिज्यवृत्तीनां नाशदस्तदा ॥६॥ पूर्वात्रये चरन्सौम्यो योगतारां भिनत्ति चेत् । क्षुच्छखामयतोये भ्यो भयदः पाणिनां तदा ॥ ७ ।। याम्यामिधातृवायव्यधिष्ण्येषु प्राकृता गतिः । ऐशेन्दुसार्पपित्र्येषु ज्ञेया मिश्राहृया गतिः ॥ ८॥ संक्षिप्ता दितिभाग्यायमेज्यधिष्ण्येषु या गतिः । गतिस्तीक्ष्णाजचरणाहिर्बुध्न्येन्द्राश्विभेषु या ॥ ९॥ योगान्तिकान्त्यविश्वाम्बुमूलगस्येन्दुजस्य च । घोरा गतिहरित्वाष्ट्रवसुवारणभेषु च ॥ १० ॥ इन्द्रामिमित्रमार्तण्डभेषु पापाह्वया गतिः । प्राकृताद्यासु गतिपूदितो वाऽस्तमितोऽपि वा ॥ ११ ॥ एतावन्ति दिनान्येव दृश्यस्तावन्त्यदृश्यगः । चत्वारिंशत्क्रमात्रिंशद्द्वाविंशदिशतिर्नव ॥ १२ ॥ पश्चादशैकादशेतिदिवसैः शशिनन्दनः । प्राकृतायां गतौ सस्यशेमारोग्यसुभिक्षकृत् ॥ १३ ॥ मिश्रसंक्षिप्तयोर्मध्यफलदोऽन्यास्वनिष्टदः ॥ १४ ॥ वसिष्ठः--विकला ऋज्व्यनुवक्रा वक्रा स्युओं धनस्य गतिभेदाः। विविधफलं तासु करोत्यविकलमेवं बलीयांश्चेत् ॥ १५ ॥ शस्त्रभयाभयजननी विकला ऋज्वी च देहिनां शुभदा । अर्घविनाशनकरी त्वनुवक्रा भूपयुद्धदा वक्रा ॥ १६ ॥ नारदः-वैशाखे श्रावणे पौषेऽप्याषाढेऽभ्युदितो बुधः । जनानां पापफलदस्त्वितरेषु शुभप्रदः ॥ १७॥ वराहः-पौषे करोति डमरं माघे वातं तथा च चन्द्रसुतः । आषाढे रोगभयं वैशाखे श्रावणे च दुर्भिक्षम् ॥१८॥ आषाढमासे यदि शुक्लपक्षे सोमस्य पुत्रोऽभ्युदयं करोति । देशस्य भङ्गं त्वथ राष्ट्रभङ्गं जलस्य शोषं प्रवदन्ति तज्ज्ञाः॥ १९ ॥ नारदः-इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः । वसिष्ठः--रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गमे तान्युपयान्ति मोक्षम् । अन्ये तु पश्चादुदिते वदन्ति लाभं पुराणां भवतीह तज्ज्ञाः ॥ २० ॥ हेमकान्तिरथ वा शुकवर्णः स्फाटिकेन मणिना सदृशो वा । स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥ २१ ॥
इति बुधचारः॥
· अथ गुरुचारः। कश्यपः---अथातः संप्रवक्ष्यामि गुरुचारमनुत्तमम् । अनेन गुरुचारेण प्रभवाद्यब्दलक्षणम् ॥१॥ वराहः--नक्षत्रेण महोदयमुपगच्छति येन देवपतिमन्त्री । तत्संज्ञं वक्तव्यं वर्ष मासक्रमेणैव ॥ २॥ वर्षाणि कार्तिकादीन्याग्नेयाद्भवयानुयोगीनि । क्रमशस्त्रिभं तु पश्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥३॥ नारद:-पीडा
Aho! Shrutgyanam