________________
ज्योतिर्निबन्धः।
यदि भूमिजः ॥ ५॥ अष्टादशे सप्तदशे तदाऽसिमुशलं स्मृतम् । दस्युभिर्धनध्यान्यादि नश्येद्भौमे प्रतीपगे ॥ ६ ॥ फल्गुन्योरुदितो भौमो वैश्वदेवप्रतीपगः । अस्तगवतुरास्यः लोकत्रयविनाशकृत् ॥ ७ ॥ उदितः श्रवणे पुष्ये वक्रगो नृपहानिदः । यदिग्भेऽभ्युदितो भौमस्तदिग्भूपविनाशनम् ॥ ८ ॥ मधामध्यगतो भौमस्तस्यामेव प्रतीपगः । अवृष्टिशस्त्रभयदः पाण्डयदेशाधिपान्तकृत् ॥९॥ वसिष्ठः-अभ्युदितः पितृधिष्ण्ये तस्मिन्नेव प्रतीपगः क्षितिजः । पाण्ड्यक्षितिपतिमरणं करोति कलह क्षितीशानाम् ॥ १० ॥ यस्मिन्दिग्द्वारनक्षत्रे क्षितिजोऽभ्युदयं गतः । तदिगीशस्य भयदो यदि तस्मिन्प्रतीपगः ॥११॥ नारदः-पितृद्विदैवधातॄणां भिद्येचेद्योगतारकाः । दुर्भिक्षं मरणं घोरं करोति यदि भूमिजः ॥ १२ ॥ त्रिषूत्तरेषु रोहिण्यां नैर्ऋते श्रवणेन्दुभे । अवृष्टिदश्वरन्भौमो रोहिणीदक्षिणे स्थितः ॥ १३ ॥ वसिष्ठः-विशाखाविश्वधिष्ण्यान्तघण्णां याम्यचरः कुजः । दुर्भिक्षवृष्टिभयकृदाहवो भुवि भूभुजाम् ॥१४॥ वराहःदक्षिणतो रोहिण्याश्चरन्महीजोऽनिग्रहकृत् । धूमायन्सशिखो वा विनिहन्यात्पारियावस्थान् ॥ १५॥ नारदः-भूमिजः सर्वधिष्ण्यानामुदग्गामी शुभावहः । याम्यगोऽनिष्टफलदो भेदे भेदकरो नृणाम् ॥ १६ ॥ वसिष्ठः- मेषसिंहवृषचापसंस्थिते वक्रिते क्षितिसुतेऽथ वा शनौ । गोनराश्वगजपक्षिसमूहो नाशमेति निखिलं च दलं वा ॥ १७ ॥ वराहः-विपुलविमलमूर्तिः किंशुकाशोकवर्णः स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः । विचरति यदि मार्ग चोत्तरं मेदिनीजः शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥ १८ ॥
इति कुजचारः॥
अथ बुधचारः। कश्यपः-अथातः संप्रवक्ष्यामि बुधचारं समासतः । उदयं न व्रजेत्सौम्यो विनोत्पातेन सर्वदा ॥१॥ आतडूवृष्टिसङ्ग्रामदुर्भिक्षानलतो भयम् ॥ नारदःवसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः । भिनत्ति यदि तत्तारामवृष्टिव्याधिभीतिकृत ॥२॥ आदिपितृभान्तेषु दृश्यते यदि चन्द्रजः । तदा दुर्भिक्षकलहरोगानावृष्टिभीतिकृत् ॥३॥ हस्तादिषट्सु तारासु विचरन्निन्दुनन्दनः । क्षेमं सुभिक्षमारोग्यं कुरुते पशुनन्दनम् ॥ ४ ॥ अहिर्बुध्न्यार्यमाग्नेययाम्यभेषु चरन्यदि । धातुक्षोभं च जन्तूनां करोति शशिनन्दनः ॥ ५॥ दस्रवारुणनैर्ऋत्यरेवतीषु
१ क. दवे प्र।
Aho! Shrutgyanam