________________
श्री शिवराजविनिर्मितो
चराहः- प्रत्यन्तान्कुनृपान्निहन्त्युडुपतेः शृङ्गे कुजेनाऽऽहते शस्त्रक्षुद्भयकृद्यमेन शशिजे नावृष्टिदुर्भिक्षकृत् । श्रेष्ठान्हन्ति नृपान्महेन्द्रगुरुणा शुक्रेण चाल्पान्नृपाज्यु याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमः || ३१ भिन्नः सितेन मगधान्यवनान्पुलिन्दान्नेपालवङ्गमरुकच्छसुराष्ट्रमद्रान् । पाञ्चालकैकयकुलूतकपौरुषादान्हन्यादुशीनरजनानपि सप्तमासान् || ३२ || गान्धारसौवीरकसिन्धुवीरान्धान्यानि शैलान्द्रविडाधिपांश्च । द्विजांथ मासान्दश शीतरश्मिः संतापयेद्वाक्पतिना विभिन्नः ॥ ३३ ॥ उद्युक्तान्सह वाहनैर्नरपतींस्त्रगर्तकान्मालवान्कौलिन्दान्गणपुङ्गवानथ शिवीनायोध्यकान्पार्थिवान् । हन्यात्कौरव शुक्तिमत्स्यनृपतीन्सजन्यमुख्यानपि प्रालेयांशुरंसग्रहे तनुगते षण्मासमर्यादया || ३४ ॥ यौधेयान्स - चिवान्सकौरवान्प्रागीशानथ चार्जुनायनान् । हन्यादर्कजभिन्नमण्डलः शीतांशुर्दशमासपीडया || ३५ || मगधान्मथुरांश्च पीडयेद्वेणायाश्च तटं शशाङ्कजः । अपरत्र कृतं युगं वदेद्यदि भित्त्वा शशिनं विनिर्गतः || ३६ || क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः । कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥ ३७ ॥ उल्कया यदा शशी ग्रस्त एव हन्यते । हन्यते तदा नृपो यस्य जन्मनि स्थितः || ३८ || भस्मनिभः परुषोऽरुणमूर्तिः शीतकरः किरणैः परिहीनः । श्यामतनुः स्फटिकस्फुरणो वा क्षुत्तृडमराय (?) च चौरभयाय ३९ ॥ शुक्ले पक्षे संप्रवृद्धे विवृद्धिं ब्रह्म क्षत्रं याति वृद्धिं प्रजाश्च । हीने हानिस्तुल्यता तुल्यतायामुक्तं कृष्णे तत्फलं व्यत्ययेन ॥ ४० ॥ यदि कुमुदमृणालहारगौरस्तिथिनियमात्क्षयमेति वर्धते वा । अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥ ४१ ॥
इति चन्द्रचारः ॥
अथ कुजचारः ।
कश्यपः - अथातः संप्रवक्ष्यामि कुजचारमनुत्तमम् । यतः शुभाशुभं तेन चारेणाखिलदेहिनाम् ॥ १ ॥ नारदः - सप्ताष्टनवमर्क्षेषु स्वोदयाद्वक्रिते कुजे । तद्वक्रमुष्णं तस्मिन्स्यात्प्रजापीडाऽग्निसंभवः || २ || दशमैकादशे ऋक्षे द्वादशे वा प्रतीपगे । वक्रमश्रुमुखं तस्मिन्सस्यवृद्धिविनाशनम् || ३ || कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे । व्यालाख्यवक्रं तस्मिन्स्यात्सस्यवृद्धि रहेर्भयम् || ४ || पञ्चदशे षोडशर्क्षे तद्वक्रं रुधिराननम् । सुभिक्षद्भयं रोगान्करोति
१ ख. कुलौत° २ . रग्गृहे ।
Aho! Shrutgyanam