________________
ज्योतिर्निबन्धः ।
स्युः । । दण्डवदुदिते पीडा गवां नृपश्चग्रदण्डोऽत्र ॥ १२ ॥ कार्मुकरूपे युद्धानि भूभृतां ज्यायतो ( सो ) जयस्तेषाम् । स्थानं युगमिति याम्योत्तरायतं भूमिकन्पाय || १३ || युगमेव याम्यकोट्यां किंचित्तुङ्गं सपार्श्वशायीति । विनिहन्ति सार्थवाहान्वृष्टेश्च विनिग्रहं कुर्यात् ||१४|| अत्युच्छ्रायादेकं यदि शशिनोऽवाङ्मुखं भवेच्छ्रङ्गम् । आवर्जितमित्य सुभिक्षकारि तद्गोधनस्यापि ।। १५ ।। अव्युच्छिन्ना रेखा समं ततो मण्डले च कुण्डाख्ये । तस्मिन्माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥१६॥ शृङ्गेणैकेनेन्दुं विलीनमथ वाऽप्यवाङ्मुखम् गृङ्गम् । संपूर्ण - शृङ्गं चाभिनवं दृष्ट्टैको जीविताश्येत् ||१७|| संस्थानविधिः कथितो रूपाण्यस्माद्भवन्ति चन्द्रमसः । स्वल्पो दुर्भिक्षकरो महान्सुभिक्षावहः प्रोक्तः ॥ १८ ॥ नारदः - आषाढद्वयमूलेन्द्रधिष्ण्यानां याम्यगः शशी । अग्निदस्तोयचरवनसर्प - `विनाशकृत् ॥१९॥ विशाखामित्रयोर्याभ्यपार्श्वयोः पापकृच्छशी । मध्यगः पितृदैवत्ये द्विदैवत्ये शुभोत्तरे ||२०|| कश्यपः- धातृपैतृकयो र्याम्यवर्ती दुर्भिक्षकृच्छशी । शुभदो ऽनिलधिष्ण्यस्य सौम्यगो याम्यंगोऽशुभः ॥ २१ ॥ वसिष्ठः प्रजापतेर्भं यदि पैतृभं वा भिनत्ति चन्द्रोऽन्तकरः प्रजानाम् । भानां यदा सौम्यगतस्तदानीं जनानुरागं सततं करोति ॥ २२ ॥ सदाऽऽमयाप्रीतिर (म) तीव दुःखं करोति याम्योपगतश्च भानाम् । षट् पौष्णतो द्वादश रौद्रधिष्ण्यात्सुराधिपाद्वानि नव क्रमेण ॥ २३ ॥ पूर्वापरार्धापरभागगेन्दुर्भुङ्क्तेऽखिला व्योमचरास्तथैव । पूर्वार्धभुग्भेषु पतेः प्रिया स्याद्विवाहिता मध्यमभागगेषु ॥ २४ ॥ परस्परं प्रेम तयोर्नृनार्योः परेषु भर्ता वनिताप्रियः स्यात् । जघन्यधिष्ण्यानि जलेशसार्प - रौद्रेन्द्रयाम्यानिलदैवतानि ॥ २५ ॥ अध्यर्धधिष्ण्यान्यदितिद्विदैवस्थिराणि शेषाणि समाह्वयानि । अध्यर्धधिष्ण्येऽभ्युदितः शशाङ्कः करोति धान्यं महदनाशम् ॥ २६ ॥ जघन्यभेत्यर्धमसंशयेन समार्धमन्येषु च मासि मासि । ज्ञात्वैवमेवं मणिजीवधातुमूलोर्णकर्पूररसादिकानाम् ॥ २७ ॥ अर्थ वदेज्ज्योतिपिकः प्रजानां समस्तवस्तूत्तमसंग्रहार्थे । एतानि जाघन्यसमाधिकक्षण्यत्रार्धकाण्डे विनियोजितानि ॥ २८ ॥ नोद्वाहजन्मादिषु यत्र चोक्तं तत्राभिजि विनियोजनीयम् ॥२९॥ नारदः - शुक्ले पिपीलिकाकारे हानिर्वृद्धिर्यवाकृतौ । सुभिक्षकृद्विशालेन्दुरविशालोऽर्घनाशनः । अवाङ्मुखे शस्त्रभयं कलहो दण्डसंनिभे ॥३०॥
१ ख. ज्यायेनो ज° । २ क पुस्तक एव ग्रन्थान्तरीयः पाठः- र्श्वगः पा । ३ ख "म्यगः शु |
1
Aho! Shrutgyanam