________________
ज्योतिर्निवन्धः।
३३५
अथ लग्नबलम् । लग्नस्थितेन चन्द्रेण यात्रायां वैरिभिर्भवेत् । युद्धे भङ्गो विवाहे तु वैधव्यं जायते ध्रुवम् ॥ १॥ यत्र लग्नस्थितः सूर्यश्चन्द्रमा सिंहिकासुतः । केतुर्मन्दश्च भौमश्च तस्य मृत्युन संशयः ॥ २ ॥ ज्ञेन शुक्रेण जीवेन यदा युक्ता भवन्ति ते । तदाऽसौ सक्षतो जीवेद्रणे रोगे तु मूर्छितः ॥ ३ ॥ यथा दुष्टफलाः क्रूरास्तथा सौम्याः शुभप्रदाः । सर्वकालमिदं ज्ञेयं युद्धकाले विशेषतः ॥ ४ ॥ द्वौ यदा वैकनक्षत्रौ समानाक्षरनायकौ । हस्वो गौरो जयी शुक्ल कृष्णे कृष्णोऽतिदीर्घकः ॥ ५॥
इति लग्नबलम् ।
अथ कालबलम् । जयार्णवे-अवर्गाष्टकं ज्ञेयं पूर्वाद्याशास्वनुक्रमात् । स्ववर्गात्पश्चमस्थाने खण्डिर्भङ्गस्तु जायते ॥ १॥ दुर्गवर्गस्य ये भक्ष्यास्तावनामाक्षरा नराः । तदुर्गे ते रणे त्याज्या न कार्या दुर्गनायकाः ॥२॥ ग्रहाश्चन्द्रेण ये यान्ति दिशन्त्यर्केण संगरे(रम्)। भूबलं पृष्ठतः कृत्वा स जयी स्यान्न संशयः ॥३॥ गरुडौतुहरिश्वाहिमूषकैणशशाः क्रमात् । वर्गशास्तेऽर्फवारादौ भङ्गमायान्ति संगरे ॥ ४ ॥ तिथिमोगादिके कार्या पृष्ठतो वाहनाभिधा । भभोगाधिकतस्तद्वत्पुरतो जयदा गमे ॥ ५॥
इति कालबलम् ।
अथ वडवानली भूमिः। जयार्णवे-एकतः सर्ववीयर्याणि भूवलं चैकतः स्मृतम् । तस्मात्सर्वप्रयत्नेन जयार्थी भूबलं श्रयेत् ॥ १॥ जयचर्यायां मासाख्या चतुरङ्गाख्ये दिनाख्या कविसंगरे । मासाख्या कोटसङ्ग्रामे सूक्ष्माख्या खलके रणे ॥ २॥ आदि. यामले-कल्पादावभवद्युद्धममरासुरयोमहत् । तत्र भग्नाः सुराश्चोग्रं तपश्चक्रुर्जयार्थिनः ॥ ३ ॥ तेन शस्त्रास्त्रभृदुद्रो निर्गतो वडवानलात् । तद्धलं कथयामास देवेभ्यः शत्रुविच्छिदे ॥ ४ ॥ द्वित्रिवेदैः पृथग्युक्ता तिथिभक्ता गः क्रमात् । पात्रवृ(दृ)कार्तिके त्यक्ता राज्ञां भूर्वडवानली ॥५॥ इयं पृष्ठस्थिता यस्य जयश्रीस्तस्य संमुखी । भङ्गः पाशश्च घातश्च तन्मुखानां क्रमाद्रणे ॥६॥ रसाघाते दिशः पाते नखाः काले जिनाः पले । वर्तमाना तिथिर्योज्या गजाप्ता तद्दिशो मता ॥ ७ ॥ पलादली भवेत्कालः कालात्पातो बलान्वितः । पाताच बलवान्धा
Aho! Shrutgyanam