________________
ज्योतिर्निबन्धः।
३३३ यानं शत्रोः शून्येनं सत्वरम् ॥ ९॥ सूर्यभादिनभे सप्तभक्तेऽप्येकादिलब्धितः। द्वयोर्युतिर्भवेन्मन्दा रौद्री वक्रा स्थिरा क्रमात् ॥ १० ॥ तिथिः पञ्चगुणा कार्या दिनभं तत्र विन्यसेत् । वह्निभिस्तु हरेद्भागं शेषे यात्रां विनिर्दिशेत् ॥ ११ ॥ एकेनार्धपथं यावद्द्वाभ्यां सीमावधेरतः । पूर्णेन पुरपर्यन्तं गमनं वाच्यते ध्रुवम् ॥१२॥ वह्निभादिनभं वह्निभिहच्छू(हृतं शू)न्यादिशेषके । घातादनुविलम्बश्च लग्ने मार्ग इति क्रमात् ॥१३॥ भूपालवल्लभे-द्वितीयो दशमः षष्ठश्चतुर्थो द्वादशोऽष्टमः । राशयश्च तथा चन्द्रों युद्धे विजयदायकाः ॥ १४ ॥ एकादशे तृतीये वा चन्द्रे राशौ क्षतं विदः । नवपञ्चमजन्मस्थः सप्तमो भगन्दायकः ।। १५॥ वारे शुक्रशचन्द्राणां होरावेला तनौ जयी । अग्राह्या त्वथ जीवाभौमार्किणां च पश्चिमः ॥ १६ ॥ तिथिनक्षत्रवाराणामैक्यं वेदसमन्वितम् । अष्टभिस्तु हरेद्भागं खण्डः शेषदिशि स्मृतः ॥ १७॥
इति लोहज्ञानम् ।
अथ कविचक्रम् । कविचक्रं प्रकर्तव्यं चतुरस्रं त्रिनाडिकम् । वह्निभाचित्रिधिष्ण्यानि प्रवेशे रुद्रकोणतः॥१॥ निर्गमे त्रीणि धिष्ण्यानि कविचक्रमिदं भवेत् । सौम्याः प्रवेशभे चक्रात्तद्दिशि स्यात्प्रवेशनम् ॥२॥ सौम्ये चक्रान्निर्गमः तदिशो निर्गमः शभः । निर्गमःस्थिते क्रूरे क्रूरखेटैबहिः स्थितैः । निशीथे वेष्टकान्सुप्तानिहन्युः पौरवासिनः ॥ ३ ॥ जयचर्यायां- हीनसैन्यः सदा स्थायी यायी सैन्याधिकस्तथा । चतुरस्रं त्रिनाडीक * स्थानमादीशतो न्यसेत् ॥४॥ यदि नामोज्झिते स्थाने शत्रुसैन्यं व्यवस्थितम् । तत्र चक्रं समालेख्यं सेनाध्यक्षःपूर्वकम् ॥५॥ + क्रूरे शीघ्र प्रवेशः यत्र तत्र विशेद्रणम् । वक्रस्थे निर्गमे सौम्ये तदिशा निगमं कुरु ॥ ६ ॥ प्रवेशः प्रवेशश्च निगमे निगमस्तथा । भूबलं पृष्ठतः कृत्वा प्रोक्तः कविरणे जयः ॥ ७॥ कृत्तिकादिरयं न्यासः प्रोक्तो बहुमतान्मया । केऽप्याहुः पुरभात्केचिदुर्गभाचार्कभात्परे ॥ ८ ॥
इति कविचक्रम् ।
अथ कोटचक्रम् । सूर्यचन्द्रभगर्भस्थे स्थानाप्तिर्विजयो भवेत् । चन्द्रभात्स्थानभं गर्भे वेष्टनं
* जयचर्यायां-कविचकं लिखेगुवि । प्रवेशनिर्गमे भानि स्था० । त्रीणित्रीणि प्रवेशे च ईशादौ विदिशि क्रमात् । निर्गमे च चतुष्कं च पूर्वाशादिक्रमेण च ॥ ईशादौ बाह्यतो मध्यं मध्याद्वाह्यं तु पूर्वतः । प्रवेशो बाह्यतः कोणे मध्यादिक्षु विपर्ययः ।। इति जयचर्यायाम् ।
१ घ. 'न्द्राबुद्देऽमीज । २ घ. र्यभाच्चन्द्रमा गर्ने स्था।
Aho! Shrutgyanam