________________
३३२
श्री शिवराजविनिर्मितो
कुमुदीरितम् | कुसमधिष्ण्यानि शेषभान्यकुलानि च ॥ ३ ॥ तिथ वारे च नक्षत्रे ह्यकुले यायिनो जयः । कुलाख्ये स्थायिनो नूनं संधिश्चैव कुलाकुले ॥ ४ ॥
कुलाकुलम्
२ १०
६
बु.
आ. अ.
मू. श.
१
VM S
अकुलम्
७ १३
९
११
र. च. बृ. श.
१५
अ० कृ० पृ० पु० आ० पू० ६० स्वा० अ०
उ० श्र० उ०
इति कुलाकुलचक्रम् |
४
८
Aho! Shrutgyanam
कुलम्
१२
१४
मं. शु.
भ० रो० पु
म०
उ० चि० वि० ज्ये० पू०
पू० भा०
ध० रे०
अथ लोहज्ञानम् ।
दस्रादिसप्तकेऽरण्ये पुष्यात्षष्ठे पुरान्तिके । चित्रादिसप्तके तोये क्षेत्रे वैश्वाच्चतुष्टये ॥ १ ॥ लोहं वर्षति मार्गेषु पूर्वा ( ) भाद्रपदात्रये । तिथिः पञ्चगुणा कार्या दिनभेन समन्विता ॥ ॥ त्रिभिर्भक्ता शेषमेकं जले लोहं विनिर्दिशेत् । द्वाभ्यां ग्रामे तथाssकाशे शेषं शून्यं यदा भवेत् || ३ || ब्रह्मयामले - तिथिः पञ्चगुणा भाढ्या त्र्याप्ता रूपादिशेषके । लोहं जले स्थले व्योम्नि ब्रूयान्नष्टस्थितिस्तदा ॥ ४ ॥ तिथेः प्राग्घटिकाः पञ्चदशोर्ध्वं वीक्षते शिवा । दश वामे दिशो दक्षे दशधाऽग्रे तिथिः क्रमात् || ५ || सहदेवमते - ऊर्ध्वदृक्तिथयः पादे दश वामभुजे दश । दक्षे च दश योगिन्यास्तिथिनाड्यस्तु संमुखम् || ६ || यत्रास्ति भैरवी दृष्टिस्तत्र लोहं प्रवर्षति । एतत्सर्वं प्रविज्ञाय तत्तत्स्थानं विवर्जयेत् ॥ ७ ॥ तिथिः पञ्चगुणा मासयुक्ता वसुभिरुद्धृता । शेषसंमितदिग्भागं गृह्णीयाद्ग्रामगेहयोः || ८ || तिथिर्द्विघ्ना भयुक् त्र्याप्ता शेषैके चलनं न हि । द्वाभ्यामर्थपथं
१ क. नि मासधि ।