________________
૨૪
श्री शिवराजविनिमितो
श्रेष्ठाः सत्फलदायिनः स्वपतिना दृष्टेऽन्यथा तद्विना ॥ १ ॥ स्वेशोदयाद्वयोलभ्यं दुमा नश्यन्ति खे कुजे । शुभेऽम्बुगे बहुफलास्तद्वद्वेशात्फलं वदेत् ॥ २ ॥
अथापृच्छा |
सबले दुर्बले लग्ने स्यात्समर्ध महर्धकम् । दिनायें शुभष्टेऽजे यह व्यत्यser || १ || तिलोद्रवकङ्गूणां चणकश्यामवस्तुषु । शनिः स्वामी रसे - विन्दुः स्वगन्धाम्भसां रविः || २ || शुक्रस्तु पूर्वसस्यानां विदलानां प्रभुबुधः । यवसर्षपगोधूमशालीक्षूणां प्रभुर्गुरुः ॥ ३ ॥ अरुणानां प्रभुर्भीमस्ततो यस्यास्ति संक्रमः । तल्लग्नं सबलांशोऽपि तत्तद्वस्तु समर्थकम् ॥ ४ ॥ पूर्वात्रिवारे तुर्यसमर्थं सूर्य संक्रमात् । पूर्वात्रितयपञ्चर्क्षे तुर्यवारे महर्घकम् ॥ ५ ॥ मासक्षत्पूर्णिमा हीना समा बा यदि वाऽधिका । समर्थं च समत्वं च महर्षे च विनिदिशेत् ॥ ६ ॥
अथ देशभङ्गपृच्छा |
यदि केन्द्रताः क्रूरास्तदा सर्वत्र विद्रुतम् । सौम्यावेत्सर्वतः क्षेमं विशेषः कूर्मचक्रतः || १ || मायस्यां दिशि क्रूरो मन्दी राहुर्यतोऽथवा । तत्र दुर्भिक्षतो भङ्गो ख्याराब्जैः परागमात् ॥ २ ॥ सस्वामिभागृहे ग्रामे स्वदेशे नृपर्क्षतः । मध्याद्दिक्षु शनिर्यत्र तत्र दुर्भिक्षविद्वरे ( देत् ) ॥ ३॥
3
अथाऽऽयुष्पृच्छा ।
आयुष्मश्चे मृत्युयोगे प्रनुर्मृत्युं समादिशेत् । तद्भङ्गे सति कष्टं स्याज्जातकोक्तं च कल्पयेत् ॥ १ ॥ उद्गतकलासमूहं परमायुस्ताडितं समुद्धृत्य । मण्डलकलाभिराप्तो वर्षादिरिहाऽऽयुषः कालः ॥ २ ॥ शङ्खेष्टकाकपालोर्वीछत्रध्वजादिकं विधोः । स्वर्णलोहितधात्वादि क्षितिसूनोरुदाहृतम् ॥ ३ ॥ वैकृतं तु गुरुहारका - चान्तं चन्द्रजस्य तु । पीतं धातुमणिजातप्रमुखं कथितं गुरोः ॥ ४ ॥ वैदूर्यस्फ टिकाम्भोजरजताद्यं विदुर्भृगोः । सीसाञ्जनेन्द्रनीलाख्यं पूर्ववत्कथितं शनेः ॥ ५ ॥ राहोरपि शनिप्रोक्तं यस्य राहुरधिष्ठितः । देशकालाकृतिद्रव्य जातिवर्णमुखग्रहैः । युक्त्या विचार्य वक्तव्यं पौनःपुन्येन हौरिकैः ॥ ६ ॥
१ क. विड्वरम् । २ ख. 'त् ॥ २ ॥ खण्डेऽग्निभावत् ॥ २ ॥ ! खण्डेऽपिभादुपदेयामे । ३ क. विङ्क् ।
Aho! Shrutgyanam