SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । अथ दीक्षा | एकराशिगताः खेटाश्चतुराद्या यदा तदा । बलवद्ग्रहजा दीक्षा नृणां वाच्याऽत्र युक्तितः ।। १ ।। सूर्यादिभिर्ग्रहैर्दृष्टः पददो दशमे गुरुः । पृच्छायां जन्मकाले वा धर्मे धर्मप्रदो भवेत् || २ ॥ ३२३ अथ स्वमः । शुभयोगैः शुभः स्वनो दुःस्वमः पापयोगतः । अनिष्टारिष्टयोगैश्व स्वमो दुःखफलप्रदः ॥ १ ॥ शुभैः केन्द्रत्रिकोणस्थैर्विशुद्धे चाष्टमे सति शस्ताः स्युर्दुर्निमित्तानि च स्फुटम् || २ || अथ भोजनम् । दुःस्वमा अपि स्थिरे विलग्ने सकृदेव भोजनं द्विदेहके द्वीश्वरभे बहूनि । विलग्नतुर्यादिचतुष्ट्रयस्थे लग्नस्य वीर्येण रसस्तु वाच्यः ॥ १ ॥ चन्द्रः स्वनाथदृष्टस्तदा शुभं नेक्षितस्तदा कष्टम् । चन्द्रो यस्य मुथशिलस्तस्य विशेषं वदेद्भुक्तौ ॥ २ ॥ लग्ने राहौ मन्दे रविदृष्टे भोजनाभावः । सूर्यादृष्टे सायं कदन्नमपि नीचगेऽरिगृहे ॥ ३ ॥ पृच्छायां यो वली भावो लग्नाद्यस्तस्य भावतः । स्वीयादिसदने वाच्यं भावि भूतं च भोजनम् ॥ ४ ॥ लाभे वेश्मनि लग्ने च शुभदृष्टे सुभोजनम् | जीवे लग्ने भृग वाऽपि स्वगृहेऽन्यगृहे धिया || ५ || चन्द्रे लग्ने सुखे वाऽपि क्षीराक्तं मधुरं शुभम् । कालहोराधिपो लग्ने स्वेच्छया शीघ्रभोजनम् || ६ || सूर्यात्तितं चन्द्रालवणं भौमात्कटूष्णमांसयुतम् । बुधगुरुशुक्रर्मधुरं क्रीडायुक्तं शनेः कदन्नं च ॥ ७ ॥ सबलः पश्यतां (ति) लग्नं करोति रससंग्रहम् । भोजने लग्नसंस्थानामथवा केन्द्रगामिणाम् || ८ || क्रूरैः सौम्यर्क्षगैः श्रेष्ठं विपरीतं स्ववेश्मनि । बलयुक्ते रवौ तीक्ष्णं क्षारं चन्द्रे शुभैः शुभम् ॥ ९ ॥ क्रूरैः क्रूरो रसो वाच्यो मिश्रैर्मिश्रं रसायनम् । मिश्रर्मिंश्रो रसो ज्ञेयः शत्रुभैर्विरसैर्युतम् ॥ १० ॥ अथ भुक्तियानम् । 1 प्रश्नेऽस्मिन्भुक्तियाने तु भौमो वाऽऽकिंः शशीयुतः । तदा भुक्तौ न गन्तव्यं ससौम्येऽब्जे तु गम्यताम् ॥ १ ॥ अथ वाटिका । लाभो वाटिकयाsनया मम भवेत्प्रभे विलग्ने शुभे तद्भावाश्च सहायिनः खलखगे चौरस्तु वक्रेऽन्यगः । सौम्यैस्त्वष्टमगैः शुभं तु दशमे सौम्ये शुभे पादपाः Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy