________________
३२१
ज्योतिर्निबन्धः। पापाद्धि जलजासिद्धिर्जलक्षेत्रे जलग्रहः । लग्नास्तभावगैयोंगबहुष्टिफलपदैः ॥ ७॥ क्रूराक्रान्तानि यावन्ति मध्ये भानीन्दुलग्नयोः । तावन्तः माणिनो वध्या द्वित्रिघ्नाः स्वशिचक्रयोः ॥ ८ ॥
अथ बन्धमोक्षौ। सौर दृक्कोणे वा भुजंगपरिवेष्टितेऽथवा लग्ने । शशिसौराभ्यां दृष्टं बन्धनमा स्तीति सप्तमाष्टंगते ॥ १॥ ग्रूने लग्ने भवेत्पापस्तदा बद्धो भवेन्नरः । लमाष्टमगतः पापस्तदा मारित एव सः॥२॥ ने लग्ने भवेत्क्रूरश्छिद्रे लग्नेऽथवा भवेत् । मुच्यते पुरुषो बद्धो मूर्ती पापः शुभागमः ॥ ३ ॥ निधनारिष्ठयोगैश्च क्षिसं बद्धो विमुच्यते । चतुर्थे धनपो दीर्घ बन्धनं कुरुते दृढम् ॥ ४ ॥ लग्ने सप्ताष्टये क्रूरास्तदा बद्धोऽपि मुच्यते । द्वितीये बन्धनं पापे व्ययगे मरणं भवेत् ॥५॥ मुक्तिप्रश्ने यदा केन्द्रे केन्देशाः स्युन मोक्षदाः । तस्मिन्वर्षेऽयं लग्नेशे व्यये बद्धः पलत्यसौ ( लायते)॥ ६ ॥ लग्नेशेऽस्तमितेऽम्बुस्थे कुजदृष्टे भवेन्मृतिः। गुप्त्यां मृतिविधी केन्द्रे मन्दयक्त निरीक्षिते ॥ ७॥ दीर्घपीडा च भामेन युग्दृष्टे बन्धताडने । त्रिधर्मेशे व्यये लनस्वामियोगात्पलायनम् ॥८॥ मेषे घटे च शीघ्र स्यात्कर्के नक्रे सुकटताः। स्थिरे चिराद्विधी लग्ने द्वयङ्गे मोक्षोऽस्य योगतः ॥ ९॥ यावच्छको बली लग्ने तावच्चोरो बलाधिकः । अस्तं गते तनी शुक्रे बन्धमोक्षादिसंशयः ॥ १०॥ चरोदये शुभे शीघ्रं मोक्षयोगैस्तु लाभदैः । स्थिरे मोक्षो विलम्बेन बन्धः शुक्रे स्थिरे स्थिरः ॥ ११॥ अचिरेण घरे मन्द दीर्घकालेन तु स्थिरे । मध्यमेम द्विमूर्तिस्थो मोचयेद्वन्धनं स्थिरम् ॥ १२ ॥
अथ लिखितपृच्छा। पूर्णः शुभैर्युतश्चन्द्रो वीक्षितो वा शुभा लिपिः । क्षीणः पापयुतो वाऽपि चन्द्रो वार्ता त्वशोभना ॥ १॥ प्राप्तो न वा पृच्छति लेखवाहकस्तदा विलमाधिपतिः शशी वा । अस्तेऽथवा तत्पतिना सुयोगे प्राप्तस्तथैकक्षगतौ युतिः स्यात् ॥ २॥ सवरज्ञयते चन्द्रे ससौरे वाऽमृते लिपिः। शुभी सेज्ये कलि। सारे नेपाज्ञाऽर्कागोः प्रियम् ।। ३ ॥ लेखोत्तरं ग्राहकादेष्यतीति प्रश्नेऽस्तपाम्यूसरिफा शशी स्यात् । लग्नाधिपो वाऽपि च तौ तु केन्द्राद्वितीयगो वा पथि बर्तते सः ॥ ४ ॥ शशिलग्नेशयोोंगे ये मध्यांशास्तु तत्समैः । क्षणवासरमासा
१२. संश्रयः । २ . भाप्लेज्ये' । ३ घ. नृपजा
।
Aho ! Shrutgyanam