________________
३२०
श्रीशिवराजविनिर्मितो
विस्मृतं पैतृकं धनम् ||५|| धनं भूमिमध्येऽस्ति नो वेति पृष्ठे विलग्ने शुभे सौम्यहऽस्ति तस्मिन् । यदि क्रूरदृष्टे खनित्वा तु नीतं बहु स्वल्पमस्तीति वाच्यं हि तस्मात् || ६ || निधीशोऽभ्यन्तरे राशौ गृहमध्ये निधिः स्थितः । बाह्यराशौ बहिःष्ठः स्याज्ज्ञेयो वा फणिचक्रतः ॥ ७ ॥ अगौ लग्ने चोरवाघा भूतबाधा शनौ व्यये । राजबाधा पापग्ने स्वस्थयोः शनिभौमयोः || ८ || व्यारावष्टमे लोष्टं तुषाद्यं वा व्यये शनौ । राहौ वा विवले मन्दे लग्नगेऽङ्गारकान्वदेत् ॥९॥ केन्द्रकोणेषु पापेषु रिक्तकुम्भस्य दर्शनम् । स्वोच्च शशिनि केन्द्रस्थे सौम्ये वा प्रतिमासु च ॥ १० ॥ अथाहिवलयं वक्ष्ये स्फुटज्ञानकरं निधेः । तत्रैवौदयिकौ कार्यौ चरौ तात्कालिक ततः ॥ ११ ॥ गतक्षन्धिहतिर्यातघटीतिथ्यंशसंयुता । द्विघ्ना त्र्याप्ता लवादिन्दुः षड्गुणोऽष्टघटीयुतः ॥ १२ ॥ चन्द्रवत्साधयेत्सूर्य चन्द्रभे यदिचेदुभौ । निधिरस्ति तदा सत्यं क्रूरेऽब्जे च न लभ्यते || १३ ॥ सूर्य चेत्तदा शल्यं वदेत्तौ चेत्स्वधिष्ण्यगौ । निधिः शल्ययुतोऽस्तीति व्यस्तगौ शून्यमादिशेत् ॥ १४ ॥ सशुक्रेऽब्जे निधिप्राप्तिः पूर्णे पूर्णो निधिर्विधौ । यन्त्रेन्दुः स्यान्निधिस्तत्र क्षीणे चन्द्रेऽल्पकं धनम् ॥ १५ ॥ स्वर्ण रौप्यं च ताम्रं च रत्नं कांस्यायसी पु । नागं चन्द्राद्वदेत्तद्भास्करादिग्रहैः क्रमात् ॥। १६ ।। हेमराजतताम्रारपाषाणं मृन्मयायसम् । सूर्यादिग्रहगे चन्द्रे द्रव्यभाण्डं विनिर्दिशेत् ॥ १७ ॥ अश्विन्यादित्रये काष्ठं लोहमार्द्रादिपञ्चके । ताम्रमाप्यचतुष्के स्यादस्थि पौष्णाजपादयोः || १८ || भुक्तराश्यंशमानेन भूमानं काम्बिकैः (कथितं ) करैः । नीचे निम्नं परेऽम्बुस्थमूर्ध्वस्थे तु विधौ ॥ १९ ॥ दत्रात्रयं पञ्च रौद्रात्पूर्वाषाढाचतुष्टयम् । पौष्णाजपादभे चन्द्रः शेषेषु स्याद्रविः प्रभुः ||२०|| सहस्रलक्षकोट्यादि गुणयेद्ग्रहसंख्यया । दायवत्साधयेत्संख्यां राशिमानेन वा धिया ।। २१ ।।
अथ मृगया ।
बलहीने युने पापैर्युद्धयोगैर्जयान्वितैः । पापैरिष्टकरैयोंगेः सिद्धिः स्यान्मृगयादि || १ || तस्मिन्नहनि यो वारस्तिथियुक्तो विरूपकः । वर्गितो दलितो भाप्तः शेषं वध्यमितिर्भवेत् ॥ २ ॥ द्यूनलग्नपयोर्योगे सिद्धिः सौम्येऽत्र लग्नपे । पापे धूनेश्वरे ज्ञारौ पापक्षशेऽन्यथा न हि ॥ ३ ॥ क्रूरयोनैरनिष्टैश्च मृगयासिद्धिरिष्यते । द्यूने क्रूरैर्वल भ्रष्टैर्युद्धयोगैर्बलप्रदः ॥ ४ ॥ दर्शविष्टिव्यतीपात - क्रूरपञ्चाङ्गिके तिथौ । कथिता मृगयासिद्धिः क्रूरयोगैः परैरपि ।। ५ ।। भौमौ मृगयाधीशौ तन्वीशौ मृगयाच्युतिः । शुभे लग्गपतौ सिद्धिः क्रूरे धूनपतौ सति ॥ ६ ॥
Aho! Shrutgyanam