________________
ज्योतिर्निबन्धः। . अथ कस्माल्लोकादागतोऽयम् । रवीन्द्रोर्बलवान्यस्य दृक्काणे तस्य लोकतः। आगतोऽस्तीति वक्तव्यं प्रश्नलग्नाच्च जन्मतः ॥१॥
अथ रोगज्ञानम् । रोगप्रश्नेऽष्टमस्थाने ग्रहयोगाद्रुजं वदेत् । चन्द्रशुक्रावतीसारं वातं शनिभुजगमौ ॥ १॥ भौमार्को रुधिरोद्रेकं शुक्रभौमौ बलक्षयम् । सक्रूरेज्ये त्रिदोषः स्यात्सग्रहार्को तु चित्ररुक् ॥ २ ॥ राबर्को कुष्ठरोगश्च कम्पः पापयुते शनी । रक्तपित्तं तु सूर्येन्दू श्लेष्माजीर्णकरो बुधः ॥ ३ ॥ संनिपातकरो जीवः सेन्दुः पापद्वयं गतः । अस्तंगते कुजे छिद्रे बयाल्लिङ्गादिदूषणम् ॥ ४ ॥ स्त्रीनिमित्तं कृते प्रश्ने वाच्यं तद्योनिदूषणम् । कुजार्को सप्तमे पा कुजे मान्धं वुधे भ्रमम् ॥५॥ शिरोव्याधि गुरौ शुक्रे कर्फ वायुं शनित्रिके । रन्ध्रेकाधैर्युते दृष्टे व्याधि तद्धातुतो वदेत् ॥ ६॥
अथ दोषपृच्छा। छिद्रे व्यये रवौ दोषो यक्षिणीक्षेत्रपालजः । जलमातृभवश्चन्द्रे डाकिनीजः कुने तथा ॥१॥ बुधे भौतो गुरौ पैत्रः खेचरासुरजः सिते । कुलदेवीकृतो मन्दे राही प्रेतकृतस्तथा ॥ २ ॥ छिद्रे क्रूरग्रहेर्युक्ते कर्मणः स्त्रीनरोद्भवात् । शुभपापयुते दोषः स्त्रीणामेवान्यथा नृणाम् ॥ ३॥ विवलग्रहजो दोषः साध्योऽसाध्योऽन्यथा मतः । ज्ञेयोऽत्र कर्मजो दोशे रन्ध्रेऽन्त्ये च बलोज्झिते ॥४॥ स्वीयसंबन्धभावोत्थं शेषभावोत्थतः परम् । यदि स्यात्पैतृको दोषस्तदा तन्मूत्युरुच्यते ॥ ५॥ मृत्युपे शनिसंयुक्ते मातङ्गैस्तु हतो नरः । धर्माधिपोऽथ धर्मे वा गुरुस्तीर्थपथे मृतिः ॥ ६ ॥ क्रूरेऽष्टमेऽभिचागच्च सूर्यात्साम्बुशस्त्रतः । अग्निना कण्ठपाशेन पशुगुप्तिविषादिभिः ॥७॥ शल्यज्ञानं तु वास्तुप्रकरणे लिखितमस्ति ।
_____ अथनिधिपृच्छा। सुखस्थाने यदा चन्द्रः सौम्यो वा बलसंयुतः । निधीशो वाऽपि लग्नेशो निधिरस्ति सुखप्रदः ॥ १ ॥ जीवेन्दू केन्द्रगौ स्यातां सुखे वा जीवभार्गवौ । निधिरस्ति भवेल्लाभः कृते यत्नेऽत्र वत्सरे ॥ २॥ चन्द्रज्ञगुरुशुक्राणामेकोऽपि यदि वेश्मगः । स्वीयं वा परकीयं वा सदसद्धलवन्निधिम् ॥ ३ ॥ यद्येते चेत्स्थिरा रन्ध्र लभ्यते पैतृकं धनम् । यावत्संख्यासु खे खेटास्तावत्संख्या निर्भवेत् ॥ ४ ॥ यथा भूमिगतं द्रव्यं परहस्तगतं तथा । तद्वदेव परिज्ञेयं
Aho! Shrutgyanam