SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१८ श्रीशिवराजविनिर्मितोवा केन्द्रकोणगः । रोगप्रश्ने वदेत्स्वस्थं व्यस्तं दृष्टोदये खलैः ॥ २॥ चरलग्ने चतुर्थे वा चन्द्रः षष्ठाष्टमेऽम्बरे । कुजे स्याद्रोगिणो मृत्युः पापैर्लग्नाष्टसप्तमे ॥३॥ लग्नात्षष्ठाष्टमे चन्द्रे रिपुदृष्टया खलेक्षिते । युक्ते वा स्यान्मृतिस्तस्मिन्सौम्यदृष्टिविवर्जिते ॥ ४ ॥ लग्नाधिपे बलयुते विवले मृतीशे तो चेत्तनौ भवत एव सुखी तदा स्यात् । यदा मतीशस्तनुभागमेति तदाऽऽतुरो याति यमालयं हि ॥ ५ ॥ लग्ने छिद्रे शशी पापो द्वितीये सप्तमे व्यये । सद्योमृत्युकरो योगश्चन्द्रो वा क्रूरमध्यगः ॥ ६ ॥ लग्नं वेद्यो द्युनं रोगो मध्यं रोगी खमौषधम् । तद्धलादलमादेश्यं सौम्यैः क्रूरैयुतेऽन्यथा ॥ ७॥ ___ अथ रोगनाशकयोगः। मान्यात्प्रवर्तते मान्य क्रूरे सप्तमसंस्थिते । सप्तमे त्वथवा सौम्ये स रोगी नौषधं भिषक् ॥ १॥ वैद्यौपध्योबलाधिक्ये बलत्वे रोगरोगिणोः। रोगी जीवति निर्विघ्नं विपरीते विपर्ययः ॥२॥ वैद्यस्य रोगिणो मैत्रं मैत्रमौषधरोगयोः । व्याधेरुपशमो वाच्यः प्रकोपस्तद्विपर्यये ॥ ३ ॥ लग्नस्वाभिबलत्वे च केन्द्रसौभ्यग्रहेऽपि वा । उच्चस्थे च :त्रिकोणे च रोगी जीवति मानवः ॥४॥ रोगप्रश्ने क्रूरो लग्ने रोगोऽधिको वैद्यात् । तत्रैव यदि शुभः स्याद्भूरिगुणं भवति वैद्योक्तम् ॥५॥दशमें क्रूरो यदिचेद्रोगो वर्धेत भेषजैस्तत्र । तत्रैव शुभः स्वीयेभैषज्यै रोगनाशकरः ॥ ६॥ अथ स्वस्थो रोगी वा। नीरुजः सरुजो वेति चन्द्रो वा लग्नपो रिपौ। षष्ठेशसहितो वापि रोगयुक्तो न चान्यथा ॥ १ ॥ षष्ठे चरे स्थितो रोगी संचरन्गृहमध्यतः । उपविष्टः स्थिरे द्वयङ्गे सुप्तो दुःखी सुखी गृहे ॥ २ ॥ अथ व मृत्युः । छिद्रे चरे स्थिरे व्यङ्गो परे स्वे पथि च व्यसुः । शुभे वाऽर्के चरे रन्ध्र तीर्थे वा केन्द्रगैः शुभैः ॥१॥ __ अथ मुक्तिभविष्यति न वा। शुक्रेन्दू पितृलोकेशौ शनिज्ञौ नरकाधिपौ । तिर्यग्लोकस्य सूर्यारौ स्वर्गस्याधिपतिर्गुरुः ॥ १॥ केन्द्रारिमृत्युगो जीवः स्वोच्चस्थो वा स्वराशिगः । पृच्छायां मृत्युकाले वा तस्य मोक्षो मृतस्य हि ॥२॥ पृच्छायां सप्तमस्थश्चेद्ग्रहो वा मृतिशत्रुगः । बलवान्यदि तल्लोकं मृतो जन्तुरवाप्नुयात् ॥३॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy