________________
ज्योतिर्निबन्धः ।
३१७
युक्ते भीमयुते तथा । विद्युद्गर्जनसंयुक्ता वृष्टिः सौरयुतेऽपि च ॥ ४ ॥ लग्ने चरे शुभे द्विस्थे जलं मासात्स्थिरे पुनः । चतुर्विंशद्दिनैर्यङ्ग दिनैः षड्विंशता भवेत् || ५ || चरलग्ने खगाः सर्वे तदा सार्धदिनाज्जलम् । शुष्के शुष्कग्रहैर्युक्ते नाम्भो मिश्रग्रहैश्चिरात् || ६ || लग्ने सुखे धुने व्योम्नि शुभस्वामियुतेक्षिते । आषाढादिषु मासेषु वृष्टिः स्यादन्यथा न हि ॥ ७ ॥ सजलो विजलेनाऽऽढ्यः पूर्वमम्भोऽन्यथोपरि । विजलः सजलेनाऽऽढ्यो नाम्भः पूर्व परं बहु ॥ ८ ॥ प्रावृष्यब्जः सितादस्ते शुभदृष्टोऽम्बुत्तदा । शनैस्त्रिकोणगो वाऽपि सोमो जलकरो भवेत् ॥ ९ ॥ जलार्थपृच्छासमये रौद्यां प्राच्यामथापि वा । सुस्वरं कुरुते काकः सुवृष्टिर्जायते तदा ॥ १० ॥ आद्रव्यं पूर्णकुम्भं तोयार्द्राङ्गं च प्रच्छकम् | तोयासन्नं तोयशब्दं श्रुत्वा दृष्ट्रा जलं वदेत् ॥ ११ ॥ अथ कूपपृच्छा ।
लग्ने सुखेऽम्बुखेटश्वेत्ससौम्योऽम्भस्तदा वहु । पापैः शुष्कर्क्षगैर्नाम्बु कूपवाप्यादिके स्फुटम् ॥ १ ॥ सुखे वाऽब्जसितौ तोयं सुस्वादु निकटं वदेत् | लग्नाम्बुस्थितखेटेषु बलिनः स्वादु चाऽऽदिशेत् ॥ २ ॥ तथाऽर्कतो नरैरष्टवेदाशाङ्काद्रिपञ्चभिः । कुनेत्रैर्जलमन्यत्र करैरम्बु विधोः शिरः || ३ |
अथ नौका |
मृत्युर्धरणकं नौश्च फलेन सदृशं त्रयम् । म्रियते येन योगेन तेन योगेन मुच्यते ||१|| क्षेमेण नौः समायाति मृत्युयोगे समागते । आमयावी च म्रियते बद्धः शीघ्रेण मुच्यते ॥ २ ॥ नेक्षते लग्नपो लग्नं मृत्युपो नेक्षते मृतिम् । यानपात्रस्य वक्तव्यं निश्चितं मज्जनं तदा || ३ || तावुभौ सप्तमे चेद्वा तदा तज्जलगामि च । पाषाः सुखाष्टमेऽङ्गशेऽस्तं गते नौपतेर्मृतिः ॥ ४ ॥ लग्नेशचन्द्रनार्थं च चन्द्रं वा मृत्युपो यदि । पश्येत्क्रूरदृशा नावा समं नश्यति नौपतिः ॥ ५ ॥ मार्गाद्वयावृत्य नौरेति लग्नपे तद्भवेऽनृजौ । रन्ध्रे सौम्ये तरी सार्था समेतीन्दौ चरे द्रुतम् || ६ || मिथो रिपुदृशेक्षेतां लग्नेशशशिराशिपौ । तत्रान्योन्यविरोधेन व्यवहारो विनश्यति ॥ ७ ॥
अथ रोगपृच्छा ।
शुभग्रहाः सौम्यनिरीक्षिताः स्युर्विलग्नसप्ताष्टमपञ्चमस्थाः । त्रिषदशाये चं निशाकरः स्याच्छुभं वदेद्रोगनिपीडितानाम् ॥ १ ॥ स्थिरलग्ने यदा जीवः शुभो
१. त्यागेक्षते ।
Aho! Shrutgyanam