________________
श्रीशिवराजविनिर्मितो
अथ पदनिर्वाह पृच्छा |
राज्यं स्थिरं चलं वा प्रश्ने तनुपखेशयोर्मुथ शिलिनि । यदि मन्दः स्यात्केन्द्रे तत्स्थिरमन्यथा चलं भवति || १ || लग्नेशे निजनीचाधिपकृतमुथशिले स्वनीचधिया | राज्यभ्रंशः शेषैस्तद्दिशि देशं समुद्रसं कुरुते ॥ २ ॥ तुङ्गे सौम्यो - थवा पापो लग्ने धर्मे त्रिकोणगे । निर्वाहप्राप्तिरादेश्या नीचे नष्टे खपे च्युतिः ॥ ३ ॥
३१२
अथ स्थानप्राप्तिः ।
सबले दशमे सौम्ये सहजे वाऽपि केन्द्रगे । स्थानाप्तिव्यमकामस्थौ शुभौ वा श्रीविलग्नगौ ॥ १ ॥
अथ धातुवादः ।
लग्नेशाज्जायते धातुः संप्तमो धातुवादकृत् । चन्द्रार्कौ लाभकर्तारौ घना - त्सिद्धिस्तु तलात् ।। १ ।। सौम्याः केन्द्रे च बलिनो लाभे वाऽपि समाश्रिताः । धातुवादी विजानाति धातुवादं च नान्यथा || २ || लग्ने पापः शुभः प्रोक्तः पापदृष्टिर्न शोभना । शुभदृष्टिः शुभा प्रोक्ता शुभयोगो न शोभनः ॥ ३ ॥ लग्ने रिष्फे रिपौ छिद्रे लग्नपः शुभदृग्विना । हानिं भ्रंशं बन्धनं च मृत्युं कुर्याद्यथाक्रमम् ।। ४ ।। अरिष्टाल्लाभतश्रौर्याद्यात्रायोगैर्वदेत्सुधीः । वादिनो मरणं लाभो धनहानिः पलायनम् ॥ ५॥
अथ चौर्यपृच्छा |
चौरागमनपृच्छायां लग्ने पापस्तु सिद्धिकृत् । न शुभा हक् शुभो मूर्ती न शुभः शुभदृक् शुभा ॥ १ ॥ मेषे वर्गोत्तमे ने बुधयुक्ते विशेषतः | चौयँसिद्धिर्भवेद यदि वाऽऽरयुतेक्षिते ॥ २ ॥ रणचौर्यादिहननधातुवादादिकर्मसु । शुभपापसमायोगादसिद्धिः सिद्धिरुच्यते || ३ ||
अथ सौख्यपृच्छा |
यदा क्रूरग्रहो लग्ने नीचः शत्रुगृहे स्थितः । तदा तस्य शुभं वाच्यं ग्रहराश्यनुरूपतः ॥ १ ॥ भूतं द्वादशतश्चिन्त्यं वर्तमानं तु लग्नतः । भविष्यं तु धनस्थानात्सम्यक्रूरतेक्षणात् ॥ २ ॥
अथ भयपृच्छा । उत्पन्नभीतेर्भविता विनाशो न वेति पृष्टे तनुपो विलग्नम् | पश्येत्तदा नैव
१. पोधा ।
Aho! Shrutgyanam