SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३१३ ज्योतिर्निबन्धः। भयं न पश्येद्भयं भवेत्क्रूरयुते विशेषात् ॥ १ ॥ भयमर्को लग्नगतः सौरो व्याधि धरासुतो घातम् । मरणं वैफल्यं वा चन्द्रः कुरुते विलग्नस्थः ॥ २ ॥ अयामिभयम् । सर्पानिशस्त्रवन्तं दृक्काणं वीक्षते रविबलवान् । भौमो वा मध्याह्ने बयानयमग्निसंभूतम् ।। १ ॥ अथ नीपूरणपृच्छा। राशीश्वरो द्वितीये दुश्चिक्ये वा शुभग्रहोपगते । भवतीह नदीपूरः सप्तविंशे दिने वाच्यम् ॥१॥ अथ कालवृष्टिपृच्छा। अम्बरगं शुभयुग्मं वृष्टयै प्रभवेद्विवाहादौ । लग्ने शुभत्रयस्य तु योगे महती भवेद्वृष्टिः ॥ १॥ अथ स्त्रीविग्रहः । पीयूषांशौ पापयुक्तेक्षिते वा स्त्रीभिः सार्ध विग्रहः कीर्तनीयः । पार्यद्वा मन्मथस्थानयातैस्तैरेवाम्बुस्थानगैर्वा स वाच्यः ॥ १॥ अथ धृताविवाहितापृच्छा। ऋरिते च चतुर्थे स्यात्परिणीता नितम्बिनी । सप्तमे रिते च स्यान्तैव हि कुटुम्बिनी ।। १॥ उभये सौम्यतां प्राप्ते द्वे स्तो धृतविवाहिते । उभये क्रूरता प्राप्ते न धृता न विवाहिता ॥ २ ॥ लग्नलग्नेशचन्द्राश्च निर्दोषा स्त्री चरसंगाः । अदृष्टपुरुषा साध्वी परैर्भुक्ता चरखंगाः ॥३॥ अथ बन्धनपृच्छा। सौरे दृक्काणे वा भुजंगपरिवेष्टितेऽथवा लग्ने । शशिसौराभ्यां दृष्टे बन्धनमिति वाच्यमादेशे ॥ १ ॥ पापक्षेत्रेषु यमे त्रिकोणचतुरस्रसप्तमेषु गते । क्रूरैनिरीक्ष्यमाणे बद्धोऽस्तीत्यादिशेक्षिप्रम् ॥ २ ॥ अथ मृत्युयोगः। स्मरे व्यये धने क्रूरो लग्ने मृत्यो रिपो शशी । सद्योमृत्युकरो योगः क्रूरे वा चन्द्रपार्श्वगे ॥ १॥ लग्ने रवौ स्मरे चन्द्रे भवेद्योगोऽयमेव हि । एतेषु रोगिणो मृत्युः सद्यः स्यात्तस्य चा(दथवा)ऽऽपदः ॥२॥ लग्नपो मृत्युपश्चापि मृत्यौ स्यातामुभी यदि । स्थितौ इकाण एकस्मिन्सदा मृत्युं ध्रुवं वदेत् ॥ ३ ॥ छिद्रलग्ने Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy