SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। ३११ भविता वा ममेति केन्द्रे यदा विलग्नेशः । पष्ठान्त्यपमुथशिलगस्तदाऽन्यनाथो न हि प्रष्टुः ॥ ३ ॥ केन्द्रस्थे लग्नपे क्रूरदृष्टया क्रूरनिरीक्षिते । षष्ठे वाऽन्यः पतिर्न स्याद्वक्री चेदपरं वदेत् ॥ ४ ॥ अथ नृपदर्शनम् । नृपदर्शनं भवेन्नो पृच्छायां लग्नपस्य सवितुर्वा । गगने चरमुथशिलतो दशमस्थित्याऽथं दृष्टया वा ॥ १ ॥ दशमस्वामी लग्ने पश्यति लग्नाधिपं नृपाल्लाभः । राज्ञश्चित्तं कीहक् तत्रापि विचिन्तयेदेवम् ॥ २ ॥ अमात्यस्नेहपृच्छायां योगो लग्नास्तनाथयोः । स्नेहपृष्टया दिशेत्प्रीतिं वैरं वैरदृशा पुनः ॥ ३ ॥ अथ गौरवम् । नृपतेगौरवलामो मे स्यादिति लग्नपापपत्योश्च । स्नेहदृशा शीघ्रं स्याद्रिपुदृष्टया बहुदिनैरेव ॥१॥ आयेशे केन्द्रस्थे शशियुतदृष्टे च फलमस्ति । स्थिरराशौ परिपूर्ण चरेऽल्पमधं भवेन्मिश्रे ॥२॥ मन्दे क्रूरोपहते भूत्वा चाऽऽशप्रणाशमुपयाति । क्रूराच्छुद्धे सशुभेऽप्यधिकतरा प्राप्तिरेव स्यात् ॥ ३ ॥ अथ पदलाअपृच्छा। स्वस्थावस्थे नभोनाथे तुङ्गादिस्थे शुभेक्षिते । धनकेन्द्रत्रिकोणस्थे राज्यादिपदलब्धयः ॥१॥ लग्ननाथोऽभ्रनाथेन तुङ्गादिस्थेन वीक्षितः । करोत्येव पदप्राप्तिं लग्ने लग्नाधिपोऽथवा ॥ २ ॥ स्थिरोदये पदप्राप्तिः शुभस्वामियुतेक्षिते । इत्थमेव पदस्थाने सा स्वल्पा किं तु वृश्चिके ॥३॥ पदेशश्चेत्पदं पश्येत्पदं चैव स्थिरं भवेत् । मध्यपे सशुभे राज्यं राज्यभ्रंशः सपापके ॥ ४ ॥ सूर्येऽम्बरे गुरौ लग्ने चन्द्रे कामेऽथवा सुखे । न लभेत्सद्य एवार्थाबाज्यं खेऽर्के तनौ गुरौ ॥ ५॥ लग्ननाथनभोनाथी चन्द्रायोम्नि पदमदौ । राजयोगेषु सर्वेषु पदप्राप्तिस्तु निश्चितम् ॥ ६॥ वेशादियोगत्रितये सुनफादित्रये तथा । पदमाप्तिर्भवेच्छीर्णोदये लग्ने शुभान्विते ॥ ७ ॥ सप्तमे चाष्टमे शुक्रे पदलाभः स्वभावतः । शुभयुक्त पदं प्रीत्या सपापे विग्रहादिभिः ॥ ८ ॥ अथाधिकारः । पदस्थाने यदा चन्द्रः शुभो वा सरविर्भवेत् । पदेशो वा विलग्नेशी मुद्राप्राप्तिस्तदैव हि ॥ १॥ पदप्राप्तिकरैर्योगमुद्रामाप्तिः प्रजायते । सिंहोदयेऽर्कसंदृष्टे साम्राज्यं प्रच्छको वदेत् ॥ २ ॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy