________________
३०८
श्रीशिवराजविनिर्मितो
मोति || ८ || चन्द्रसौम्यान्तरगता राशयस्तु समा यदि । तदा बहुतरं सैन्यं शत्रोः स्यादन्यथाऽल्पकम् ॥ ९ ॥ क्रूराक्रान्तानि यावन्ति मध्ये भानीन्दुलग्नयोः । तावन्तः प्राणिनो वध्या द्वित्रिघ्नाः स्वांशकादिकैः ॥ १० ॥ ज्ञेयो लग्नपतिर्यायी पौरो जायापतिः स्मृताः । वक्री व्यावर्तकः भोक्तो मार्गी मार्गगतिस्तयोः ॥ ११ ॥ द्यूने पापो धनं दत्त्वा यायिनोः पुरपः सुखी । शुभैः कर्मगतैदेवा धनं यायी व्रजेद्गृहम् || १२ || लग्नादेकादशेऽप्येको गुरुज्ञसितभानुषु । नागरस्य जयं ब्रूते नवमे लाभमुत्तमम् || १३ || सूर्ये चन्द्रे च सूर्यांशे संस्थिते स्थायिनां जयः । चन्द्रे सूर्ये च चन्द्रांशे संस्थिते यायिनां जयः ॥ १४॥ सूर्ये सूर्याशसंयुक्ते चन्द्रे चन्द्रांशसंस्थिते । एवं योगे भवेत्संधियुद्धमेव विषये ॥ १५ ॥
इति जयपराजयौ ।
अथ संधिविग्रहौ ।
नृराशिसंस्था उदये शुभाः स्युर्व्ययायसंस्थाच यदा भवन्ति । तदाऽशुसंध प्रवदेनृपाणां पापैर्द्विदेहोपगतैर्विरोधम् || १ || केन्द्रोपगता: सौम्याः सौम्यैर्दृष्टा नृलग्नगाः प्रीतिम् । कुर्वन्ति पापदृष्टाः पापास्तेष्वेव विपरीतम् ||२|| संधिं कुर्या - त्सुहृद्द्द्दष्टिर्लग्नेशास्तपयोर्मिथः । पृच्छायां लग्नगे क्रूरे संधिर्जातोऽपि नश्यति ॥ ३॥ लग्नं विना विधुः केन्द्रे त्रिकोणे वा बलान्वितः । संधिकृद्वेषिणोर्यद्वा पदे लग्ने - श्वरो बली || ४ || नृभे त्रिषट्तपोरिष्फे संधिकृत्स्याच्छुभग्रहः । द्यूने लग्नपशत्रुत्वे संधिर्विश्लिष्यते स्वयम् || ५ || पुत्रगेहे तदीशो वा साधनं सवलं ध्रुवम् । आयेऽपि सबले संधिर्विबले विग्रहो भवेत् || ६ ||
इति संधिविग्रहौ ।
अथ दुर्गभङ्गः ।
सबले दुर्बले वाऽपि क्रूरलग्नगते ग्रहे । न भवेत्कोटभङ्गोऽत्र शुभे व्यस्त भवक्रिते ॥ १ ॥ द्यूने लग्ने यदा पापाः संस्थितो लग्नपो व्यये । षष्ठे धनेऽथवा छिद्रे दुर्गभङ्गस्तदा न हि || २ || लग्ने भौमोऽथवा राहुः क्रूरो रन्ध्रे न भङ्गकृत् । यदि सप्तमगो राहुदुर्गभङ्गो भवेद्धवम् ॥ ३ ॥
इति दुर्गभङ्गः ।
Aho ! Shrutgyanam