SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। ३०५ स्तत्तुल्यसंख्याकैनिवृत्ति यातुरादिशेत् ॥ ११ ॥ चरांशस्थे ग्रहे तस्मिन्कालमेवं विनिर्दिशेत् । द्विगुणं स्थिरभागस्थे त्रिगुणं व्यात्मकांशके ॥१२॥ चन्द्रो याति यदा लग्ने जीवो वाऽप्यथवा कविः । सूर्यो वाऽस्तं तु लग्नेशो लग्नाशं वा तदाऽऽगमः ॥ १३ ॥ सप्तमे शीतगौ शुक्रे मार्गेऽपि गच्छतां नृणाम् । स्त्रीसंभोगो भवेस्नेहान्मिथुनादिषु मूर्तिषु ॥ १४ ॥ गमनप्रश्ने नवमस्थाने गते द्यूनपे भवेद्गमनम् । लग्नाज्जामित्रपतिः कालेनाऽऽप्नोति यावता वक्रम् । अयनवृत्तिरथवा विनिवृत्तिस्तेन कालेन ॥ १५ ॥ इति गमनपृच्छा। अथाऽऽगमनम् । द्वितीये वा तृतीये वा विलग्नादथवा सुखात् । सौम्यः करोति नष्टाप्ति चाssगर्म च प्रवासिनः ॥ १॥ ब्रह्मयामले--प्रश्नाक्षराणि षड्नानि शशियुक्तानि सप्तभिः । हरेच्छेपात्फलं प्रष्टुः प्रस्थानं १ पथ २ आगमः ३ । गृहागमः ४ सिद्धि ५ रोगौ ६ मृत्युः स्या ७ कलमीदृशम् ॥ २॥ लग्नात्सौम्यो हिबुके शीघ्रागमनं चरे लग्ने । धनसुतसहजारिस्थाः सौम्याः शीघ्रागमाय निर्दिष्टाः ॥३॥ अकृतार्थः समभ्येति धनेशो यदि वक्रितः। वक्राभिलाषिणि स्थायी प्रोषितः परिकीर्तितः ॥ ४॥ दूरगतस्याऽऽगमनं सुतधनसहजस्थितैफेहर्विलग्नात्(?) । सौम्यैनष्टप्राप्तिर्लघ्वागमनं गुरुसिताभ्याम्॥५॥जामित्रेऽप्यथवा षष्ठे ग्रहः केन्द्रे च वाक्पतिः। प्रोषितागमनं विद्यात्रिकोणे ज्ञे सितेऽपि वा ॥६॥ अष्टमस्थे निशानाथे कण्टकैः पापवर्जितैः । प्रवासी सुखमायाति सौम्यैर्लाभसमन्वितः ॥ ७॥ केन्द्रादाद्वितीये खचरो यदा याति तदाऽऽगमः । गन्तुकामं ग्रह दृष्टा वाच्यमेतन्न चान्यथा ॥८॥ केन्द्राचन्द्रोऽग्रिमं याति तदाऽऽगन्ता तु मागेगः । नायं सप्तमकेन्द्रे स्यादग्रिमादग्रिमं तथा ॥९॥ मार्गस्थं पथिकं ब्रूते घने चन्द्रो व्यवस्थितः । मार्गनाथः परेऽर्धे चेत्पथिकागमनं तदा ॥ १०॥ चरलग्ने चरांशे वा चतुर्थे चन्द्रमाः स्थितः । ब्रूते प्रवासिनं व्यक्तं समायातं स्ववेश्मानि ॥ ११॥ गृहप्राप्तः प्रवासी स्याचतुर्थे स्वामिसंयुते । शुभयुक्ते दिनान्येवं भुक्तं भोग्यं च तद्वशात् ।। १२ ॥ शनिः सपापो दशमे विदेचे पथिकः सरुक् । पापा रन्ध्र रुजं कुर्युः सचन्द्रास्ते मृतिप्रदाः ॥ १३ ॥ पृष्ठोदये पापनिरीक्षिते वा पापास्तृतीये रिपुकेन्द्रगा वा । सौम्यैनं दृष्टा वधवन्धदाः स्युनष्टा विनष्टा मुषिताथ १ ५. ननि । ३९ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy