SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३०४ श्रीशिवराजविनिर्मितो अथ विवाहे शुभाशुभम् । यदि लग्नगतः क्रूरस्तस्मात्सप्तमगः कुजः । विज्ञेयं भर्तृमरणं सप्तमाब्दान्तरे यदि ॥१॥ लग्नात्पश्चमगः क्रूरः शत्रुदृष्टः स्वनीचगः । मतपुत्रा तदा नारी कुलटा वा न संशयः ॥२ ॥ यदि लग्नगतश्चन्द्रस्तस्मात्सप्तमगः कुजः । मासेऽष्टमे व्यतीते तु भवेन्मृत्युवरस्य च ॥ ३॥ आयुर्लग्ने सुते पुत्रान्यूने वित्तं गुरुर्बुधः । ददातीह विवाहोक्तं योज्यं स्त्रीजातकोदितम् ॥ ४ ॥ __अथ संभोगः। अस्ते रविसितवरैः परजायां स्वां गुरों वेश्याम् । चन्द्रे च वयः शशिवत्प्रव- . देत्सोरेऽन्त्यजातीनाम् ॥ १ ॥ सप्तमे वाऽष्टमे शुक्रे रतं स्वाभाविकं भवेत् । बुधेन गुरुणा वाऽपि शुक्रे युक्ते महत्सुखम् ॥ २ ॥ सचन्द्रे सुरता योषित्सकुजे कलहरे भवेत् । कटिशूलः ससौरे स्यात्सार्के मिथ्या रतं गतम् ॥ ३॥ सराहो तामसो भोगः सकेतौ कलहैर्युतः । लग्ने जीवे द्यूने चन्द्रे तुर्ये या क्रीडनं महत् ॥ ४ ॥ सुखद्यूनगतैः क्रूरैः सुरतं प्रेतवद्भवेत् । स्त्रीलाभयोगैः संभोगो भविष्यति नचान्यथा ॥५॥ अथ गमनम् । चरलग्ने चरभागे मध्याद्भटे प्रवासचिन्ता स्यात् । भ्रष्टः सप्तमभवनात्पुननिवृत्तो यदि न.चक्री स्यात् ॥ १॥ स्थित्वा विदिक्षु गमनं पृच्छति गन्ता चरोदये शुद्धे । ब्रूयाद्यात्रासिद्धिं शिवं तथा चार्थलाभं च ॥२॥ उदयगते चरराशौ गुरुबुधभास्करेषु चकतमः । गमनमुपदिशन्ति पुंसां निवतेनं वक्रसंस्थितो वाऽपि ॥ ३ ॥ स्थिरराशिस्थे चन्द्रे स्थिरोदये गन्तुमिच्छतो गमनम् । नास्तीति वक्ति शास्त्रं तथा चरे स्थातुकामस्य ॥४॥ सुखे व्योम्नि स्थिते सौम्ये तदा न गमनं भवेत् । तत्रैव गमनं पापे वक्री खेटो यदा न हि ॥ ५ ॥ भाग्यपो लग्नपो वा स्याच्चन्द्रगो वा विशेषतः । चन्द्रलग्नेश्वरौ भाग्ये गमस्तत्राप्यचिन्तितः ॥ ६॥ चन्द्रो लग्नपतिर्वाऽपि केन्द्रे खेरैः सहाग्रतः। सिद्धेऽपि गमने प्रष्टुर्गमनं नेति निश्चितम् ॥ ७ ॥ शुभे मूर्ती शुभं देहे दशमे कार्यसिद्धिकृत् । सप्तमे तु शुभैर्युक्ते गतो यत्र शुभं ततः ॥ ८॥ चतुर्थे सशुभे कृत्वा कार्य स्वागमनं भवेत् । अत्राशुभेषु तद्धानिर्मिश्रौमिश्रफलं भवेत् ॥ ९॥ स्थिरोदये जीवशनैश्चरेक्षिते गमागमा नैव वदेच्च पृष्ठतः । त्रिपञ्चषष्ठा रिपुसंगमाय पापाश्चतुर्था विनिवर्तनाय ॥ १० ॥ ग्रहः सर्वोत्तमबलो लग्नाद्यस्मिन्गृहे स्थितः । मासे Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy