________________
ज्योतिर्निबन्धः ।
३०३
च्छिद्रात्रे ततः ॥ १ ॥ लग्ने पुत्राधिपः पुत्रे लग्नेशो यदि संस्थितः । भावी पुत्रस्तदा मने वक्तव्यमिति निश्चितम् || २ || पुत्रेश्वरो यदा लग्ने पुत्रपश्वेन्दुना युतः । भृगुभूमिसुतौ पश्येच्चन्द्रो गर्भे सुतां वदेत् ॥ ३ ॥ लग्ने शुभे शुभे पुत्रे लाभे पुत्रे स्वगे गुरौ । प्रश्ने समुदितं वाच्यं सुतो गर्भेऽन्यथाऽन्यथा ॥ ४ ॥ पञ्चमे सुभगे गर्भो गर्भस्थो नीरुजस्तथा । सोपद्रवः सपापे तु गर्भस्रावोऽथवा मृतिः || ५ || लग्नं विना चरे राशौ विषमे पुत्रकृच्छनिः । समे स्त्री राहुरेवं चैज्जातमृत्युकरो मतः || ६ || सपापश्चन्द्रमाछिद्रे षष्ठे वा शुभदृग्विना । राहुश्चतुष्टये वा स्यात्सद्योमृत्युकरो मतः ॥ ७ ॥ गर्भग्रन्थिः शनौ राहौ कुजे गर्भस्त्रिमासिकः । वातग्रन्थि शनीन्दुभ्यां राबिन्दुभ्यां जलोदरम् || ८ || चन्द्राहष्टेऽधमैर्युक्ते क्रूरदृष्टे च पञ्चमे । नीचस्थेऽस्तमिते गर्भे नैवापत्यं प्रजायते ॥ ९ ॥ चन्द्रो वा यदि वा लग्ने पञ्चमे भवने स्थितः । सौम्येक्षितो यदाऽवश्यं गर्भिणीति तदा वदेत् ॥१०॥ हरिवृषवृश्चिककन्यापञ्चमगाश्चन्द्रतो विलग्नाद्वा । पृच्छाकाले वाच्यं स्वल्पापत्या भवेद्योषित् ॥ ११ ॥ वर्गे लग्नगते पुंग्रहदृष्टे बलान्विते पुरुषः । युग्मे स्त्री ग्रहदृष्टे स्त्रीबुधयुक्ते तु गर्भयुता ॥ १२ ॥ प्रसूता वाsप्रसूता वा षष्ठेशः पुत्रपोऽथवा । ज्ञगुरू व्योम्नि शुक्रो वा प्रसूता सा न चान्यथा || १३ || सुतेशलग्नाधिपती स्त्रीपुंभे स्त्रीसुतनदौ । सूर्यनाड्यां सुतश्चन्द्रे सुता वस्तु संक्रमे ॥ १४ ॥ लग्नचक्रे तु चत्वारि ग्रहयुग्माणि चेत्तदा । यमलं जायते तत्र चरे त्रीणि स्वपक्षतः || १५ || लग्नात्पुत्राद्भृगुर्यत्र तावन्मासान्गतान्वदेत् । यद्वा भुक्तांशका लभे गतमासास्तु तत्समाः ॥ १६ ॥ यावत्संख्ये द्वादशांशे शीतरश्मिर्व्यवस्थितः । तत्संख्यो यस्ततो राशिर्जन्मेन्दौ तद्गतं वदेत् ॥ १७ ॥ शनौ द्यूने जनित्र्यन्दैश्चन्द्रे कामेऽर्कवत्सरैः । पञ्चमः सप्तमो वा स्यात्तद्राशिचन्द्रतः शिशोः || १८ || दिवाल दिनस्वामी दिने जन्म निशापतिः । निशालग्ने निशि ज्ञेयं सायं जन्मान्यथा ध्रुवम् ॥ १९ ॥ वीक्षितं यमवक्राभ्यां पञ्चमं परवल्लभा । सेन्दुरर्कः सपापश्चेत्तथैवेज्यो न पश्यति ॥ २० ॥ इति गर्भपृच्छा ।
अथ विवाहपृच्छा ।
लग्नादिन्दुस्तृतीयास्तपञ्चकर्मायगो यदि । गुरुणा वीक्षितस्तर्हि भवेत्संवन्धकारकः ।। १ ।। तुलानृषकुलीरेषु संयुतेष्वीक्षितेषु च । निशानायकशुक्राभ्यां कन्यालाभो भवेद्ध्रुवम् || २ || व्ययेशो यदि लग्नस्थो लग्नेशो व्ययगो भवेत् । तदा विवाहकर्ता स्याद्वराप्तिर्विषमे शनौ ॥ ३ ॥
Aho! Shrutgyanam