SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३०२ श्रीशिवराजविनिर्मितोतत्र ग्रामान्तरगमश्चरे ॥ ११ ॥ उच्चगो यदि सप्तेशः स्वामी चौरः स्ववेश्मगः । चौरस्यापि वयोजातिरूपं सप्तेश्वरावदेत् ॥ १२ ॥ नीतं चौरिकया वस्तु धृतं चौरेण कुत्रचित् । कीटमर्कटमीनेषु चतुर्थे जलसंनिधौ ॥ १३ ॥ मेप. सिंहहये भूमौ हयस्यैव विनिर्दिशेत् । नृयुग्मे च तुलाकुम्भे नानाकारे गृहे भुवि ॥ १४ ॥ क्षेत्रमध्ये तु कन्यायां मकरे वृश्चिके भुवि । वृषभच्छागयोगेंहे यद्वा तत्स्थग्रहाद्वदेत् ॥ १५ ॥ सूर्ये गृहेशशय्यायां चन्द्रे तोयसमीपतः । दग्धस्थाने कुने ज्ञे तु चित्रगेहे गुरौं तथा ॥ १६ ॥ देवालये भृगौ क्रीडागृहे मन्दे मलाश्रये । लग्नाचन्द्रो भवेद्यत्र तत्र चौरगृहं वदेत् ॥ १७ ॥ चौरः खेटस्तु तद्राशिं त्यक्त्वा याति द्वितीयकम् । तदानीं नगराञ्चौरो निर्गतो वर्त्म चांशकात् ॥ १८ ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रोऽथ स्वजनाङ्गना । भ्राता पुत्रोऽथ भृत्यश्च दासः स्यान्मूषकोऽप्यभूः ॥ १९ ॥ पूर्वराशिं यदा वक्री समागच्छति लग्नपः । तदा ग्रामान्तराञ्चौरः स्वयमेवाऽऽगमिष्यति ॥ २०॥ मेषादिषु क्रमाचौरनामैषां राशिसादृशम् । मेपे वषे च दिक्पूर्वा आग्नेयी मिथुने स्मृता ॥ २१ ॥ दक्षिणा कर्कटे ज्ञेया सिंहेऽप्येवं विजानता । कन्यायां नैर्ऋती ज्ञेया पश्चिमा घटवृश्चिके ॥ २२ ॥ मारुती धनुषि ज्ञेया उत्तरा मगकुम्भयोः । मीनराशी तथैशानी दिशालक्षणमीदृशम् ॥ २३ ॥ चरे दूरं विजानीयात्स्थिरे गृहगतं वदेत् । द्विशरीरे भवेद्बाह्ये गृहं त्रिविधमादिशेत् ॥ २४ ॥ चरे वै गृहकोणेषु स्थिरे मृन्मयभाजने । द्विशरीरे भवेत्क्षेत्रे स्थिरे गृहगतं वदेत् ॥ २५ ॥ मेषेऽरण्ये वृषे क्षेत्रे युग्मे ग्रामेऽथ कर्कटे । नद्यां सिंहे तडागे च कन्यायां तु निजे गृहे ॥ २६ ॥ घटेऽन्तरिक्षेऽलौ वह्नौ चापे क्षेत्रे मृगे जले । कुम्भे भूमिगतं मीने पथि नष्टादिकं वदेत् ॥ २७ ॥ कुमारिकां बालशशी बुधश्च वृद्धां शनिः सूर्यगुरू प्रसूताम् । स्त्रीः कर्कशा भौमसितो व्यधत्त एवं वयः स्यात्पुरुषेषु चैवम् ॥२८॥ विस्मृतं यन्मया वस्तु तत्प्राप्तिं यदि पृच्छति। वस्तुस्थानं तृतीयं तु ग्राहकः सुखवेश्मकः ॥ २९ ॥ धातुवादे रणे चौर्ये परस्वहरणेऽपि वा । शुभपापसमायोगाल्लग्नस्यैवं विचारणा ॥ ३० ॥ चन्द्रलग्नपती षष्ठे बलिनौ ऋणलाभदौ । लाभयोगे तु लाभः स्यादन्यो लाभस्तु लाभतः॥३१॥ इति नष्टलाभविचारः। अथ गर्भपृच्छा। स्नाता योषिद्यदा पृच्छेद्यत्र स्यादष्टमाधिपः । अङ्ग दिनानि तावन्ति यदि Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy