________________
ज्योतिर्निबन्धः। स्थश्चन्द्रोऽत्र क्षेमकारकः ॥ ६ ॥ लग्नगो यदि कर्मेशो दृष्टो लग्नाधिपेन तु। नृपाल्लाभस्तदा वाच्यश्चन्द्रदृष्टो विशेषतः ॥ ७॥ चन्द्रो लग्नपतिर्वाऽपि धनपस्याग्रगो भवेत् । तदा न धनलाभः स्याद्धनहानिध्रुवं भवेत् ॥ ८ ॥धने लाभपतिर्लग्ने वित्तपो धनलाभकृत् । धने शुक्रेन्दुगुरवो धनेशो वाऽतिलब्धये ॥ ९॥ त्रिपञ्चलाभास्तमयेषु सौम्या लाभप्रदा नेष्टफलाश्च पापाः । धटोऽथ कन्या मिथुनो घटश्च नराशयस्तेषु शुभं वदन्ति ॥ १० ॥ इन्दुं द्विसप्तनवमायारपुत्रिसंस्थं पश्येद्गुरुः शुभफलं प्रमदाकृतः स्यात् । लग्नत्रिधर्मसुतनैधनगास्तु पापाः कायार्थनाशमयदाः शुभदाः शुभाः स्युः ॥ ११ ॥ लाभे लाभेशसंदृष्टे लाभे शुक्रे गुरौ विधौ । लाभो भवति तत्कालं स्वस्यान्यस्य श्रिया सह ॥ १२ ॥ चरे लग्ने शुभैर्युक्ते लाभे चन्द्रे बलाधिके । त्रिकोणकेन्द्रगैः सौम्यैर्लाभो भवति निश्चितम् ॥ १३ ॥ मेषे लाभो वृषे लाभो मिथुने लाभ इष्यते । नास्ति कर्काटके लाभः सिंहे लाभस्तु शीतलः ॥ १४ ॥ कन्यायां च घटे लाभो न लाभो वृश्चिके मतः । धनुषि स्यादाशु लाभो मृगे कार्य तु शीतलम् । कुपुत्रस्तु भवेकुम्भे मीने लाभः शुभो भवेत् ॥ १५॥
अर्थ नष्टलाभविचारः । राशिकाणांशाश्वला हितं निश्चला मतिभ्रंशम् । उभयशरीराः पातं दिशन्त्यमी द्रव्यजातस्य ॥ १ ॥ वृषसिंहवृश्चिकघवृद्धिस्थानं गमागमौ न स्तः । न मृतं न चापि नष्टं न रोगशान्तिन चाभिभवः ॥ २ ॥ तद्विपरीतं तु चरर्द्विशरीरैमिश्रितं फलं वाच्यम् । लग्नेन्द्रोर्वक्तव्यं शुभदृष्टया शोभनमतोऽन्यत् ॥३॥ होरास्थितः पूर्णतनुः शशाङ्को जीवेन दृष्टो यदि वा सितेन | क्षिप्रं प्रनष्टस्य करोति लब्धि लाभोपयातो बलवाञ्छूभश्च ॥ ४ ॥ पूर्णः शशी लग्नगतः शुभो वा शीर्पोदये सौम्यनिरीक्षितश्च । तदाऽऽशु नष्टस्य करोति लाभं तथैव पूर्वोदितलाभयोगैः॥ ५॥ स्थिरोदये स्थिरांशे वा वर्गोत्तमगतेऽपि वा। स्थितं तत्रैव तद्रव्यं स्वकीयेनैक चोरितम् ॥ ६॥ यस्मिन्राशौ भवेच्चन्द्रस्तद्राशेरधिपेन चेत् । दृश्यते चन्द्रमाः प्रश्ने नष्टं च लभ्यते तदा ॥ ७॥ चन्द्रे करयुते नष्ट वक्रिणि यूनपे तथा । न लभ्यतेऽस्तपे नष्टे चौर्येशोऽपि मरिष्यति ॥ ८ ॥ सक्रूरे यूनपः केन्द्रे चोराप्तिः सशुभोऽन्यथा । सूर्यलुप्तो धनेशश्चेचोराप्तिन हृतं धनम् ॥ ९॥ लग्नपे धूनमायाते नष्टं कष्टेन लभ्यते । घुनपे लग्नमायाते स्वयं चोरः प्रयच्छति ॥ १०॥ विधौ व्ययगते वस्तु हृतं भुक्तं तु तस्करैः । स्थिरेऽस्तपे स्थितं
१ क. 'नेलग्नप।
Aho! Shrutgyanam