SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। २९९ प्रश्नवर्णा रसैनिघ्ना गजाढ्याः सप्तभाजिताः । शेषे सौम्योदये शस्तं नेष्टं पापोदये वदेत् ॥ १३ ॥ दूतोक्तवर्णसंख्याङ्को द्विगुणो भाज्यते त्रिभिः । यद्येकः शेषतां याति तच्छुभं नान्यथा पुनः ॥ १४ ॥ इति शुभाशुभज्ञानम् । . अथ लग्नादिक्षावविचारः।। रूपलक्षणवर्णानां क्लेशदुःखसुखायुषाम् । वय.प्रमाणं जानानां तनुस्थाने नियोजयेत् ॥ १ ॥ मणिमुक्ताफलस्वर्णरत्नधातुकदम्बकम् । क्रयाणकानि सर्वाणि धनस्थाने नियोजयेत् ॥२॥ भगिनीभ्रातृभृत्यानां दासकर्मकृतामपि । कुर्वीत वीक्षणं विद्वान्सम्यग्दुश्चिक्यवेश्मानि ॥३॥ वाटिकाग्रामगेहादिवृद्धिस्थानं गमागमौ । प्रवेशं मातरं क्षेत्रं विधिमन्त्राषधं सुखे ॥ ४ ॥ गर्भापत्यविनेयानां मन्त्रसंधानयोरपि । विद्याबुद्धिप्रधानानां सुतस्थानाद्विनिर्णयः ॥ ५॥ महिष्यारियुग्युद्धगवाक्षक्रूरकर्मणाम् । मातुलात्तकलङ्कानां रिपुस्थानाद्विनिर्णयः ॥ ६॥ वाणिज्यं व्यवहारं च विवादं चौरकर्म च । गमागमं कलत्राद्यं पश्येत्प्राज्ञः कलत्रतः ॥ ७॥ नद्युत्तारेऽध्ववैषम्ये दुर्गे शात्रवसंकटे । नष्टे दृष्टे रणे व्याधौ छिद्रे छिद्रं निरीक्षयेत् ॥ ८ ॥ वापीकूपतडागादिप्रपादेवगृहाणि च । दीक्षायात्रां मठं धर्म गुरुं धर्मे निरीक्षयेत् ॥ ९॥ राज्यं मुद्रां पदं स्थानं पुण्यं मानं पितुः स्थितम् । वृष्टयादिव्योमवृत्तान्तं व्योमस्थाने निरीक्षयेत् ॥ १०॥ सस्यकाश्चनकन्यानां गजयानाश्ववाससाम् । लाभे विद्यार्थयोलाभ लक्षयेत्क्रयविक्रयौ ॥ ११ ॥ त्यागे भागे विवाहेषु दानेषु कृषिकर्मणि । युद्धे व्ययेषु सर्वेषु विद्धि विद्वन्व्ययं व्ययात् ॥ १२ ॥ यो यो भावः स्वामिदृष्टो युतो वा सौम्यैवों स्यात्तस्य तस्यास्ति वृद्धिः। पापैरेवं तस्य भावस्य हानिर्निर्देष्टव्या प्रश्नतो जन्मतो वा ॥ १३ ॥ यत्र दृक्पटकसद्भावस्तत्र पूर्णफलं वदेत् । चन्द्रदृष्टया विशेषेण तद्विनाऽल्पधिया पुनः ॥ १४ ॥ चन्द्रदृष्टिं विनाऽन्यस्य शुभस्य यदि दृग् भवेत् । शुभं प्रयोजनं किंचिदन्यदुत्पद्यते तदा ॥ १५ ॥ लग्नं लग्नेश्वरः पश्येद्भावं पश्यति भावपः । तावुभौ भावगौ स्यातां तदा तत्सिद्धिमादिशेत् ॥ १६ ॥ संपूर्ण सवलैः खेदैः शुभं चाशुभमल्पकम् । विबलैरशुभं पूर्ण नान्यद्व्यस्तं व्ययाष्टमे ॥ १७॥ केन्द्रे सर्वग्रहाः पुष्टात्रैकालिक १ व. °लान्त फलंनानारी । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy