________________
२९८
श्रीशिवराजविनिर्मितो
अथ प्रव्रज्यायोगः। बराह:-चतुरादिभिरेकस्थैः प्रवज्यां स्वां ग्रहः करोति वली । बहुभिवीयः प्रथमा वीर्याधिकस्यैव ॥ १॥ तापसवृद्धश्रावकरक्तपटाजीविभिक्षुचरकाणाम् । निर्ग्रन्थानां चार्कात्पराजितैः प्रच्युतैबलिभिः ॥ २॥ दिनकरलुप्तमयूखैरदीक्षिता भक्तिवादिनस्तेषाम् । याचितदीक्षा बलिभिः पराजितैरन्यदृष्टैा ॥ ३॥ जात. कोत्तमे-वन्याशी शिवभक्तश्वोपासको योगविद्यतिः । विष्णुभक्तश्च दिग्वासाः प्रव्रज्या भानुतः क्रमात् ॥ ४ ॥ अन्पच्च-ज्ञानवान्वीतरागी चोपासको विवरा— श्रमी । तीर्थकृच्छ्राद्धकृद्यज्ञी दुस्तपस्वी क्रमाद्रवेः ॥ ५॥
इति शूरमहाठश्रीशिवदासविनिर्मिते । ज्योतिर्निवन्धसर्वस्वे संपूर्ण जातकं स्फुटम् ॥ १ ॥
अथ नानाविधप्रश्नप्रकरणम् । .. तत्राऽऽदौ शुभाशुभज्ञानम् । ग्रहभावफलोत्पातशकुनस्वरवर्णनम् । पृच्छाजातकमाचार्यैरधिकाराष्टकं मतम् ॥ १ ॥ अधिकारेषु सर्वेषु प्रश्नतन्त्रं शिरःस्थितम् । यस्माच्छुभाशुभं सर्व सद्यःप्रत्ययकारकम् ॥ २ ॥ संपूज्य खचरान्साङ्गान्दैवज्ञं स्वक्रियापरम् । श्रद्धायुक्तः पूर्णपाणिः पृच्छेदव्याकुलः पुमान् ॥ ३ ॥ कर्मणा येन येनेह प्रेरितोऽभ्येति प्रच्छकः । जन्मपृच्छारम्भलग्नेयुक्त्या तस्य फलं वदेत् ॥ ४ ॥ क्षुद्रपाखण्डधूर्तेषु श्रद्धाहीनोपहासके । ज्ञानं न तथ्यतामति यदि शंभुः स्वयं वदेत् ॥५॥ भक्तार्तदीनवदने दैवज्ञो नाऽऽदिशेद्यदि । विफलं भवति ज्ञानं तस्मात्तेभ्यः सदा वदेत् ॥ ६॥ स्वस्थचित्तं सकृत्पृच्छेदातः पूर्वाह्न एव तत् । सत्यं स्यादपराहे तु मध्यं रात्रौ तु निष्फलम् ॥७॥ प्राची प्रतीची माहेशी कौबेरी दिक् सुखप्रदा । अवाची राक्षसी दुष्टा शून्याऽऽग्नेयी च मारुती ॥ ८ ॥ अङ्गुष्ठकणेवदनस्तनहस्तकेशकव्यंसपादतलगुह्याशरासि गण्डम् । ओष्ठं च संस्पृशति क्ति शुमानि यद्वा प्रष्टा तदा कलयति ध्रुवभिष्टसिद्धिम् ॥ ९ ॥ अधीतगणितो यः स्याज्जातकेषु कृतश्रमः । सोऽधिकारी भवेदत्र प्रश्नशास्त्रे निराकुलः ॥१०॥ पूर्णनाडीस्थितः पृच्छेच्छुभं स्यादन्यथा क्षतिः । श्वासप्रवेशे संपूर्ण निगमेऽल्पफलं वदेत ॥११॥ सौम्ये विलग्ने यदि वाऽस्य वर्गे शीर्पोदये सिद्धिमपैति कार्यम् । अतो विपर्यस्तमसिद्धिहेतुः कृच्छ्रेण संसिद्धिकरं विमिश्रम् ॥ १२ ॥
१ क. “यः सत्युपका० ।
Aho ! Shrutgyanam