________________
___२९७
ज्योतिर्निबन्धः।
अथ राजयोगनिर्णयः। राजयोगैर्द्विजो विद्वान्क्षत्रियो नृपतिर्भवेत् । वैश्यो लक्षेश्वरः शूद्रो रामसेवापरः शुचिः ॥ १॥
अथ चन्द्रयोगः। विनाऽर्क व्ययगै चन्द्रादनका नुनफा खगैः । व्ययस्वगैर्दुरुधराऽन्यथा केमहुमो भवेत् ॥ १॥ प्रभुः सुवेषो नीरोगः ख्यातिशीलः सुखान्वितः । निवृत्तथानफायोगे भोगी वाग्मी धनी भवेत् ।। २ ॥ भूपो भूपसमो वा स्यात्सधनः ख्यातिधर्मवान् । आत्मार्जितधनः कान्तः सुनफायां सुखी गुणी ।। ३ । धनचाहनसौख्याप्तिस्त्यागी वान्छितभोगभाक् । ख्यातो दुरुधरायोगे वाग्ग्मी सद्भत्यशक्तिमान् ॥ ४ ॥ बलवद्ग्रहजैरेतैर्योगैः पूर्णे निशाकरे । यथोक्तफलभाजः स्युनृपाश्च नृपवंशजाः॥५॥ मलिनो दुःखितो नीचो निःस्वः प्रेष्यः खलो भवेत । केमद्रुमे नृपोत्थोऽपि लोकविद्विष्टवृत्तिभाक् ॥ ६ ।। अनफादित्रये भूपो भूपवंशभवो भवेत् । इतरो धनवान्केमद्रुमजो निर्धनोऽशुचिः ॥ ७ ॥ केमद्रुमफलाभाषश्चन्द्रे सर्वग्रहेक्षिते । सग्रहेऽब्जेऽथवा केन्द्रे केमद्रुमफलाल्पता ॥ ८ ॥ सारावल्यांकुमुद्गहनबन्धौ वीक्ष्यमाणे समस्तैर्गगनगृहनिवासैर्दीर्घजीवी विनाश्य । फलमशुभसमुत्थं यच्च केमद्रुमस्थं भवति मनुजनाथः सार्वभौमो जितारिः ॥ ९ ॥ हित्वेन्दु धनगैरकादेशिस्थानं बुधैर्मतम् । यच्चेष्टग्रहसंयुक्तं योज्यं यानेऽर्थसिद्धिदम् ॥ १० ॥
अथ म्लेच्छयोगः। मूर्ती सप्तमगाः क्रूराः सचन्द्रा वा पदस्थिताः । रक्षोभे जायते म्लेच्छो धर्मे पापत्रयान्विते ॥ १॥ शनिराहुकुजा धर्मे यदा लग्ने स्मरे पदे । सचन्द्रा वा पृथक् प्रोक्ता भावेषु म्लेच्छतां व्रजेत् ॥ २ ॥
___अथ राशिल मयोः फलम् । अस्थिरविभूति मित्रं चलमटनं स्खलितनियममपि घरभे । स्थिरभे तद्विपरीतं क्षमान्वितं दीर्घसूत्रं च ॥१॥ द्विशरीरे त्यागयुतं कृतज्ञमुत्साहिनं विविधचेष्टम्। ग्रामारण्यजलोद्भवराशिषु जातास्तथाशीलाः ॥ २॥ रागी सुखी कवि/मा. चोषी मानी यतिधनी। गुणग्राही ग्रही धर्मी कुटिलो मेश्राशितः ॥३॥ तस्करभोक्तृविचक्षणधनिनुपतिनपुंसकाययदरिद्राः । खलपापोप्रोत्कृष्टा मेषादीनां नवांशभवाः ॥ ४॥
Aho! Shrutgyanam