________________
ज्योतिर्निबन्धः ।
1
वा । मृत्युगस्य दशायां सा म्रियते विधवैव सा || १४ || कन्यालिवृषसिंहस्थे शशाङ्केऽल्पसुता वधूः । पापेऽस्ते नवमस्थे स्यात्प्रव्रज्यां यात्यसंशयम् ।। १५ ।। बलिनो ज्ञेज्यशुक्राराः समभं जन्मसंज्ञकम् | स्यात्तदाऽनेकशास्त्रज्ञा ख्याता स्त्री ब्रह्मवादिनी ॥ १६ ॥ पापद्वयमध्यगते चन्द्रे लग्ने च कन्यका जाता । निजपितृकुलं समस्तं श्वशुरकुलं हन्ति निःशेषम् ॥ १७ ॥ बादरायणः -- उन्मृष्टा स्याज्ञान भौमे विधवा नवोढेव । कन्यैव पापदृष्टे भानुसुते याति वैधव्यम् ॥ १८ ॥ लग्ने सौरी रविः पुत्रे धर्मस्थो धरणीसुतः । अस्मिन्योगे प्रजाता स्त्री सा भवेद्विषकन्यका ॥ १९ ॥ रिपुक्षेत्रगतौ द्वौ तु लग्ने यत्र शुभग्रहौ । क्रूरचैकस्तदा जाता भवेत्स्त्री विषकन्यका ॥ २० ॥ यवनः - भद्रातिथिर्यदाssश्लेषा शतभिषक् कृत्तिकाऽथवा । मन्दाररविवाराश्च विषकन्या बुधैर्मता ||२१|| गर्गः - द्वादशी वारुणं सूर्यो विशाखा सप्तमी कुजे । मन्दे श्लेषा द्वितीया च विषयोगास्त्रयो मताः ॥ २२ ॥ त्रैलोक्यप्रकाशे - व्ययाष्टगे कुजे क्रूरयुते राहौ च लग्नगे | रण्डाऽथ लग्नगे सूर्ये भौमे वा दुर्भगा शनौ ॥ २३ ॥ मूर्ती राखर्कभौमेषु रण्डा भवति कामिनी । एषु शुक्रद्वितीयेषु पतिमन्यं चिकीर्षति ॥ २४ ॥ रन्ध्रगौ सूर्यमन्दौ चेद्विलग्नान्निजराशिगौ । वन्ध्याऽथ चन्द्रमाः सौम्यः काकवन्ध्या तदा भवेत् ||२५|| मृतापत्या च शुक्रेज्यों सारौ गर्भस्रवा भवेत् । तस्माज्जन्मनि चिन्तायां रन्धं भव्यं ग्रहोतिम् ॥ २६ ॥ अस्यापवादः - लग्नाद्विधोर्वा यदि जन्मकाले शुभग्रहो वा मदनाधिपश्च । धूनस्थितो हन्त्यनपत्यदोषं वैधव्यदोषं च विषाङ्गनाख्यम् ॥ २७ ॥
-
इति स्त्रीजातकाध्यायः ॥
२९५
अथ राजयोगाध्यायः ।
जातकतिलके – वर्गोत्तमांशगे लग्ने चन्द्रे वा चतुरादिभिः । अर्धचन्द्रैर्बलिभिः खेटैर्दृष्टो भूपो भवेध्वम् || १ || स्वोच्चगार्केज्यमन्दारैः सकलैरथ वा त्रिभिः । तदेकतमयुग्लग्नं स्वर्क्षे चन्द्रे तथा नृपः || २ || लग्ने शनौ कुजे स्वोच्चे चापे चन्द्रार्कयोर्नृपः । चापे रवौ कुजे सेन्दौ मृगलने गते नृपः || ३ || मीनलग शुक्रे कन्यालग्ने बुधे तथा । चापे चन्द्रयुते जीवे भौमः स्वोच्चे भवेन्नृपः ॥ ४ ॥ मृगसिंहघटस्थेषु भौमभास्करसौरिषु । मीनलनगते चन्द्रे जातो भवति भूपतिः॥५॥ मेपलगते भौमे गुरौ स्वोच्चगते नृपः । कुलीरलग्नगे जीवे भौमे मेषगते
Aho! Shrutgyanam