SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २९४ श्रीशिवराजविनिर्मितोद्वेषी ग्रामेश्वरो भोगी पातकी स्वादिगे शनौ ॥ १२ ॥ रोगी निःस्वः सुधीदुःखी दुर्भगः श्रीयुतोऽशुचिः । गतायुर्विकलो मानी धनी पापी ततः क्रमात् ॥ १३ ॥ विगतायुः खलः शूरो दुःखी मूर्योऽर्थवान्भ्रमी । क्षताङ्गो दुर्भगः श्रेष्ठः ख्यातो भ्रष्टः शिखी क्रमात् ॥ १४॥ अल्पायुर्विधवा मान्या द्वेष्या वन्ध्या कुलाधिका । पतित्यक्ता च विधवा धूर्ता साध्वी धनान्विता ॥ १५॥ सरोगा स्याद्रवौ मन्दे कुजे लग्नादिभावगे । दीर्घायुः सधना श्रेष्ठा भोगिनी पुत्रिणी खला ॥ १६ ॥ भर्तुः प्रिया सती साध्वी सुभगा धनगर्विता । दुष्टा लग्नाच्छभैरत्र चन्द्रे त्वष्टगते व्यसः॥ १७ ॥ विधवा मलिना धन्या सुखहीना मृतप्रजा । सती पत्युज्झिता वन्ध्या दुर्भगा बहुभाषिणी ॥१८॥ सुभगा कर्कशा राही केतौ त्वन्तादिभावगे । केचिन्मतमिदं ज्ञेयं यतश्च स्वीफलं नृवत् ॥ १९ ॥ इति ग्रहभावफलम् । अथ स्त्रीजातकाध्यायः । लघुजातके-स्त्रीपुंसोर्जन्मफलं तुल्यं किंचित्त चन्द्रलग्नस्थम् । तद्वलयोर्वपुराकृति[कृती]श्च(च) सौभाग्यमस्तमये ॥ १॥ गर्गः-वैधव्यं निधने चिन्त्यं शरीरं जन्मलग्नभात् । सप्तमे पतिसौभाग्यं पञ्चमे प्रसवस्तथा ॥२॥ वराहः-पुंसो जन्मफलं यन्न घटति वनितासु पतिषु तत्तासाम्। वक्तव्यं राज्याचं वृषणविनाशादिवापायम् ॥ ३ ॥ जातकतिलके-लग्नेन्द्रोः समभे जाता स्वोचिताकारशीलभाक् । ओजभेषु रुषाकारा दुःशीला दुःखिता वधूः ॥ ४ ॥ लग्नेऽब्जे वा युते दृष्टे शुभैः सच्छीलभूषणा । दुःशीला निर्गुणा पापैर्लनेन्द्रोर्युतदृष्टयोः॥ ५॥ शुभैरदृष्टे विवले यूनभे ग्रहवर्जिते । जाताया इह कान्ताया भवेत्सा पुरुषाकृतिः ॥ ६॥ प्रवासी चरभे छूने स्वगृहस्थः स्थिरे पतिः । व्यङ्ग चिरप्रवासी च क्लीवोऽस्ते बुधमन्दयोः ॥ ७ ॥ कुजेऽस्ते विधवा बाल्ये पतित्यक्ताऽस्तगे रवौ । वृद्धत्वं याति कन्यैव पापदृष्टेऽस्तगे शनी ॥ ८ ॥ विधवा यूनगैः क्रूरैः पुनर्भूस्तैर्युताऽन्वितैः । नीचैय॑यस्थैरशुभैर्दवत्ता च स्मरातुरा ॥ ९॥ द्यूनगे विबले क्रूरे शुभग्रहयुतेक्षिते । जायते स्वपति त्यक्त्वा पुनरन्यकुटुम्विनी ॥ १० ॥ द्यूने शक्रे गहेशे वा सुरूप: सुभगः पतिः । वोधे तु निपुणो विद्वांश्चन्द्रे कान्ततरो मृदुः ॥ ११ ॥ ऐणे तु कर्मकृतीक्ष्णो गुणी जैथे जितेन्द्रियः । स्त्रीलोलोऽकर्मकृत् कोजे मन्दे मूर्यो जरन्नपि ॥ १२ ॥ क्रूरेऽष्टमस्थे वैधव्यं शुभदृष्टिविवर्जिते । यस्यांशे निधनाधीशस्तद्दशायां विनिर्दिशेत् ।। १३ ॥ शुभो धनगतो यस्याः क्रूरो निधनगोऽपि Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy