________________
ज्योतिर्निबन्धः ।
२९३
तत्तत्फलप्रदाः सर्वे स्वदशायां विशेषतः || २ || हेमौषधादिभिः सूर्ये कृषियोपाश्रयैर्विधौ । धात्वस्त्र साहसैभौमे ज्ञे कलाकाव्य लेखनैः || ३ || धर्मक्रियादिभिर्जीवे पशुरत्नादिभिः सिते । नीचशिल्पादिभिर्मन्दे वृत्तिरस्य स्वनाथवत् ||४||
अथाऽऽयचिन्ता |
आयेशेऽर्के नृपाल्लाभस्तत्स्थे पश्यति वा तथा । चन्द्रे स्त्र्यम्बुहरिमायं धनं भौमेऽस्साहसैः ॥ १ ॥ काव्यलेखनजं ज्ञे स्यात्स्वर्णयज्ञाश्वजं गुरौ । शुक्रे गानगमस्त्रीजं शनौ ग्रामादिकर्मजम् || २ || सारावल्यां - होरागतैरथाऽऽयगृहस्थितैस्तैर्विचिन्तयेद्द्रव्यम् । बलसंयुतैर्ग्रहेन्द्रैरनेकधा दृष्टमाचार्यैः ॥ ३ ॥
अथ व्ययचिन्ता |
क्षीणेऽब्जे वा रवौ रिष्फे धनं पुसां नृपो हरेत् । बहुधाऽर्थक्षयो भौमे दृष्टेऽ न्येषु सद्यः ॥ १ ॥
अथ ग्रहभावफलम् ।
जातकोत्तमे—लग्नेऽर्केऽल्पकचः शूरो मेषे तिमिरलोचनः । स्फोटाक्षः कर्कटे सिंहे निशान्धो निर्धनो घटे || १ || मुखरुग्विक्रमी नित्योद्विनो वितनयोऽरिहा | स्त्रीजितोऽन्धोऽर्थवान्मान्यो धनी पापी धनादिगे || २ || लग्ने चन्द्रे जडो जातः क्षीणेन्दो रोगवान्भवेत् । कर्कटे रूपवान्मेषे पुत्रवान्वृषभेऽर्थवान् ॥ ३ ॥ धनादिगे धनी स्वार्थपरो भोक्ता सुपुत्रवान् । रोगभाक्कामुकोऽल्पायुर्दाता श्रीमान्सुखी विदृक् || ४ || लग्ने भौमे नरोऽल्पायुः क्षमी स्वर्क्षे मृगेऽर्थवान् । धनादिस्थे कदम्नाशी शूरो यानोज्झितोऽप्रजः || ५ || पूज्यो दु:खी व्यसुर्मानी शूरः श्रीमान् बली क्रमात् । दीर्घायुर्मतिमान् भूरिसहजो वाहनादियुक् || ६ || विद्वान्वादिजितो धर्मी चिरंजीवी धनान्वितः । सकलारम्भको भोगी प्राज्ञो लग्नादि बुधे || ७ || दीर्घजीवी महाभोगी कृपणो वाहनार्थयुक् । मन्त्रज्ञः स्त्रीजितो वक्ता दीर्घायुः सर्वशास्त्रवित् ॥ ८ ॥ राजमान्यो धनी दीनो गुरौ लग्नादिभागे । बह्वायुः सर्वभोगाढ्यः स्वार्थनिष्ठो यशोर्थभाक् ॥ ९ ॥ मन्त्रवेत्ता वधूद्वेषी सुभगः परमायुषी । सुखी मानी घनी कान्ताजीवी लग्नादिगे कौ ॥ १० ॥ गतायुगे मन्दे घटे नक्रे महानृपः । कुम्भे तु मण्डलाधीशमीने पुराधिपः ॥ ११ ॥ भ्रमी दाताऽमी मूर्खः शूरो नीचो व्रणार्दितः ।
Aho! Shrutgyanam