SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। २९१ अथारिचिन्ता। शनिदृष्टेऽरिभावस्थे कुजे स्युर्वहवोऽरयः । शुभयुक्तेक्षिते त्वल्पास्ते च क्षेत्रग्रहोन्मिताः ॥१॥ अथ कलवचिन्ता। घूनेशान्यतमेंऽशे स्याद्यावन्तो धूनपक्षकाः । तावत्यः स्युः स्त्रियो नृणामेकैवाऽऽर्किकुजांशके ॥ १॥ शनैश्वरे विलग्नस्थे भसंधिस्थे सितेऽस्तगे । पुत्रभावे शुभैर्युक्ते जातो वन्ध्यापतिर्भवेत् ॥ २ ॥ पापर्खे पापसंयुक्ते कलत्रे पापसंयुते । विभार्यो मृतदारो वा शुक्रेन्द्विज्यबुधैः शुभम् ॥३॥ लग्नान्त्यमन्दगैः पापैः क्षीणे धीस्थे निशाकरे । पुत्रजायाविहीनस्य जायते जन्म निश्चितम् ॥ ४ ॥ ___ अथ मृत्युचिन्ता। स्वोच्चे स्वोच्चनवांशे च शुभवर्गे च नीचभे । नीचांशे क्रूरपड्वर्गे मित्रभे सुहृदंशके ॥ १॥ वर्गोत्तमेरिभेऽयंशे स्वः द्वादशधा क्रमात् । निर्याणं ग्रहयोगाख्यं कथ्यते यवनोदितम् ॥ २ ॥ भुक्तितोऽनिप्रवेशेन जनहीतः प्रमादतः। वनाग्निना दम्भकृत्याद्दीपनेन विषादनात् ॥ ३ ॥ बन्धान्निशितलोहाच रक्तकोपात्तथैव च । कफात्कासात्स्यपराधान्मृत्युसृत्युगते रवौ ॥ ४ ॥ जलभवेशाद्धस्ताभिघातांदशनिपाततः। स्त्रीहस्तात्पित्तकफतो दोपत्रयभवामयात् ॥ ५॥ ज्वरावृदयरोगाच्च पशुपादाभिघाततः । गुदरोगाच्छृङ्गघातात्क्षयाच्चन्द्रेऽष्टमे मृतिः ॥ ६॥ सङ्ग्रामाद्गोग्रहणतः स्वहस्तानिनशस्त्रतः । द्विजशापादश्मघाताकाष्ठात्कूपात्प्रमादतः ॥ ७॥ भृगुपाताद्गुप्तरोगाद्विषभक्षणतस्तथा । चौरमहरणाद्भौमे मृत्युः स्यान्मृत्युभावगे ॥ ८ ॥ ज्वरात्कफविकारेभ्यो वातरोगाव्रणेन च । महाभयेन प्रियजवियोगाद्वदनामयात् ।। ९ ॥ नेत्ररोगात्पायुरोगाद्वन्धनेनोदरामयात् । पादत्रणाद्धधे मृत्युमत्युभावगते क्रमात् ॥ १० ॥ नानारोगैमलरोगात्कर्णरोगात्तथैव च । स्वजनाच विषूचीतोऽतिसारानिजभृत्यतः ॥ ११ ॥ रक्तकोपात्तुरगतः स्वकेशान्मूर्ध्नि कोपतः । बहुभापणतो मृत्युर्जीवे स्यान्मृत्युभावगे ।। १२ ।। तृषया मुखरोगाच्च दन्तदुःखात्रिदोषतः । विषूच्या वनसत्त्वेन भुजगाद्विषभक्षणात् ॥ १३ ॥ लूतया विषकण्टेन सुरतोत्थरकोपतः । बहदु:खाद्भवेन्मृत्युम॒त्युभावगते सिते ॥१४॥ बुभुक्षया लङ्घनेन तथा प्रायोपवेशनात् । बन्धुवगोदरिकरात्क्षयेण पथदद्रुतः ॥ १५ ॥ पिटकैव्रणकोपेन हयपाताभिघा १ घ. °तादिषनि । २ व त् ॥ ५ ॥ जट राइगुरो । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy