________________
२८८
श्रीशिवराजविनिर्मितो---
(ग्र्यं) स्वायुस्तुरीयांशं प्रोच्यतेऽथ युगान्तरे । पूर्वपूर्वमिदं ज्ञेयं दिग्घ्नं दिग्घ्नं यथोत्तरम् ॥ ७ ॥
इत्यायुर्दायविवरणम् ।
अथाऽऽयुर्दायानयनम् ।
जातकतिलके—सायनांशस्य लग्नस्य राशींस्त्यक्त्वा लवादिकम् । सूर्यनन्दै१२ । ९ । तं तत्स्याग्रस्याऽऽयुर्दिनादिकम् || १ || खेन्दुगोक्षाग्निकेन्द्राङ्गराशीन्सूर्यादिषु त्यजेत् । सायनांशेषु तच्छेषं षड्याल्पं भगणात्त्यजेत् || २ || स्ववर्ष - गुणितं तत्स्यादायुर्मासादिकं स्फुटम् । व्ययभावस्थपापस्य व्ययपापान्तरंशकैः || आयुर्निघ्नं रिष्फलग्नान्तराशार्धहृतं स्फुटम् ॥ ३ ॥ ताजिकसारे - भान्ते प्रोक्तं परं तुङ्गपरमायुः समा रवेः । गोब्जा अब्जस्य तत्त्वाब्दा भौमगुर्वोः शरक्षमाः || ४ || विदः सूर्याः सितस्येन्दुयमा मन्दस्य खाश्विनाः । १९ । २५ । १५ । १२ । २१ । २० ।। सलग्नार्कादिदायैक्यं ज्ञेयमायुरिदं स्फुटम् | जन्मारिष्टै - दशारिष्टैन्यूनं तत्राऽऽदिशेन्मृतिम् ॥ ५ ॥
इत्यायुर्दायानयनम् ।
अथ दशाविभागः ।
यस्य यावद्ग्रहस्याऽऽयुर्दशा स्यात्तत्र तावती । जन्तोर्जातस्य तत्राऽऽद्या लग्नस्याऽऽयुर्मिता दशा || १ || लग्नकेन्द्रादिगानां स्युस्तत्र आपोक्तिमावधि । दशाक्रमेण खेटानां तेष्वल्पांशस्य पूर्वगाः || २ || तत्तद्ग्रहस्थितानां स्युस्तत्तदग्रगता दशाः । न वला बलवत्खेटदशाः प्राक्पश्चिमा ध्रुवम् ॥ ३ ॥ इति दशाविभागः ।
अथ दशाफलपाकनिर्देशः ।
दशा लग्नस्य शरैः श्रेष्ठा समाऽधमा । व्युत्क्रमाद्विस्वभावस्य स्थिरस्योनेष्टमध्यमा || १ || बलानुरूपमत्रापि लग्नेशस्य दशाफलम् । संयोज्य धीमालँग्नस्य दशायाः फलमादिशेत् || २ || संक्षिप्तजातके - मित्रोच्चस्वगृहांशोपगतानां शोभना दशाः सर्वाः । स्वोच्चाभिलाषिणामपि ननु कथितं तद्विपर्ययस्थानाम् || ३ || गर्गः - यद्यद्रव्यं गुणाभ्छायाः स्वभावाः प्रकृतिः स्थितिः । यस्य
१. युर्लग्नं रि० । २. श्रस्येष्टा स । ३. स्थिरेऽनिष्ट' ।
Aho! Shrutgyanam