________________
ज्योतिर्निबन्धः ।
२८७
अथ परमायुः । यवनजातके - अनिमिषपरमांशके विलग्ने शशितनये गवि पश्चवर्गलिप्ते । भवति परमायुषः प्रमाणं यदि सहिताः सकलाः स्वतुङ्गभेषु ॥१॥ होराप्रदोपेधनुषोऽन्तगते लग्ने परमोच्चगतैहैः समस्तैश्च । गवि पश्चवर्गलिप्ते सौम्ये परमायुरामोति ॥२॥ बादरायणः-एकादशधामगतः शशभृत्केन्द्रोपगतौ च गुरुशुक्रौ । विंशतिशतं समानां जीवयुतो नरपतिर्जातः॥ ३ ॥
इति परमायुः।
अथामितायुः । गर्गः-जीवेन्दुर्किगो लग्ने केन्द्र भृगुसुतेन्दुजौ । क्रमारिलाभगाः क्रूराः कुर्युजन्मामितायुषाम् ॥ १॥ जातकतिलके तुलालग्नस्थिते शुक्रे स्वोच्चस्थगुरुभौमयोः । अश्विनीसहितेऽब्जे स्यादमितायुर्महीपतिः ॥ २॥ कर्किलग्ने सगुर्विन्दी केन्द्रस्थबुधशुक्रयोः । त्रिषडायगतैः शेषैरमितायुः क्रमं विना ।। ३ ।। शुद्धे रन्ध्रे सिते केन्द्रे कर्किलग्ने गुरौ विधौ । बतायुः ककिंलग्नेऽब्जे शेषैर्याति शुभसंगैः ॥ ४ ॥ परमोच्चगतैश्चन्द्रशुक्रारैर्लग्नगे गुरौ । मेषगोधनुरंशस्थैरविज्ञेज्यश्चिरायुषः ॥ ५ ॥
__ इत्यमितायुः।
अथाऽऽयुर्दायविवरणम् । जातकतिलके -सूर्योदयैः स्वाङ्गगुणैर्वर्षमेकमिह स्मृतम् । परमायुमनुष्याणां खार्काः कश्चिद्वदेच्छतम् ॥ १॥ दन्तेन्दवोऽब्दा नागस्य वाहस्य यमवह्नयः । शरपक्षाः खरोष्ट्रस्य जिनो गोर्महिषस्य च । शुनो द्वादश मेषादेः परमायू रसेन्दवः ॥ २ ॥ माण्डव्यः-प्रासादकूपसरसीषु सहस्रमेकमायुयुगं पुरवरेषु महत्सु विद्यात् । ग्रामेषु चायुतमुदीरितमुत्तमेषु वृक्षेषु पञ्च च शतानि हि कीर्तितानि ॥३॥ ज्योतिर्विवरणे-सपञ्चदिवसाः पूर्णयमचन्द्रमिताः समाः। परमायुर्मनुष्याणां केचिदूचू रदेन्दवः ॥ ४॥ सत्त्वाद्यायुर्मनुष्यायुर्दायवत्साध्यमेव तत् । निघ्नन्स्वेनाऽऽयुषा तेन खाप्तिं प्रस्फुटं भवेत् ।। ५॥ एवमायुर्बुधैः प्रोक्तं योगजं चाऽत्र कल्पयेत् । देवयोन्यवताराणामायुरग्रं (प्रयं) कचिद्भवेत् ॥ ६॥ अग्रं
१ क. निनागोम ।
Aho! Shrutgyanam