________________
२८६
श्रीशिवराजविनिर्मितोहरत्यहिमरश्मिरिवान्धकारम् । निःशेषखेचरदृशां यदि सोऽपि पात्रं जातो गतोऽगभवनं निधनं निहन्ति ॥ १४ ॥ मित्रक्षेत्रगताः पापास्त्रिकोणस्थाः शुभग्रहाः । नाशं नयन्ति पापानि श्रुतिपाठादिवाकुलम् ॥ १५॥ मेषगः कर्किगश्चन्द्रो ग्रस्तोऽपि शुभवीक्षितः । केन्द्रगो दुरितं हन्ति चण्डानिल इवाम्बुदम् ॥ १६ ॥ सौम्यद्वयान्तरगतः संपूर्णः स्निग्धमण्डलश्चन्द्रः । निःशेष रिष्टहन्ताऽऽशु (नो) भुजंगलोकस्य गरुड इव ॥ १७ ॥
इति सर्वारिष्टभङ्गः।
अथ नियतायुः। गर्गः-दीर्घायुषोऽपि ये योगाः प्रोक्ता जन्मविधौ मया । बलं ततस्तथा ज्ञेयाश्छेदकारिष्टभङ्गन्दाः ॥ १॥ होरमकरन्दे-चतुष्टये पूर्णबलः शुभश्चेद्वयोमौकसां मृत्युपदं विहीनम् । त्रिंशत्तदायुः कथितं मुनीन्द्रर्दशाधिकं तद्यदि सौम्यदृष्टः ॥ २ ॥ कुलीरलग्ने वचसामधीशः केन्द्रे कविस्तत्र भवेच्छतायुः । गुरुः स्वराशौ निजक्कगश्चेत्सप्ताधिका विंशतिरायुरत्रं ॥३॥ शुभस्थिताः शुभखगा निजकेन्द्रयाते चन्द्रे तनौ बलिनि जीवति वर्षषष्टिः । सौम्यास्त्रिकोणभवनेषु गुरौ स्वतुङ्गे लग्ने स्थिते स्फुटमिहाऽऽयुरशीतियुक्तम् ॥ ४ ॥ होराप्रदीपे-लग्ने सनिधने शून्ये चन्द्रे वीर्याश्रिते गुरौ । शुभस्थानस्थितैः शेषेर्जन्म विद्याच्छतायुषाम् ॥ ५॥ योगजातके-जीवे लग्ने शुभे केन्द्रे निधने ग्रहवर्जिते । लग्नचन्द्रौ न दृष्टौ चेत्पापैर्जीवति सप्ततिम् ॥६॥ सौम्याः खेऽस्ते स्वभे चन्द्रे लग्ने जातोऽत्र षष्टिकः । गुरो भगौ च केन्द्रस्थे जीवेद्वर्षशतं नरः॥ ७ ॥ होराप्रकाशे-केन्द्रत्रिकोणनिधनेषु न यस्य पापा लग्नाधिपः सुरगुरुश्च चतुष्टयस्थः । भुङ्क्ते शुभानि विविधानि सुपुण्यकर्मा जीवेच्च वत्सरशतं स विमुक्तरोगः ॥ ८ ॥ बादरायणःमृगवदनपश्चिमार्धे भूनन्दनचन्द्रसंयुते लग्ने। केन्द्रगते सुरपूज्ये जीवति जातोऽष्टवर्षशतम् ॥९॥ स्वोच्चे लग्ने भगुजे सौम्थैदृष्टेऽष्टमेऽपि चन्द्रमसि । सुरमन्त्रिणि केन्द्रगते जातः शतजीवितो भवति ॥ १० ॥ निधनोपगते सौम्यग्रहे शुभनिरीक्षिते । चन्द्रोऽपि यद्यनिष्टः स्याच्छतायुः केन्द्रगे गुरौ ॥ ११ ॥
इति नियतायुः ।
१ घ. 'त्र ।। ३ ।। स्वभेस्थि । २ ख. नेसूर्यच ।
Aho ! Shrutgyanam