________________
२८५
ज्योतिर्निवन्धः। वाक्पती गगने । त्वरितं चातुर्थिक इव नश्यति मुनिकुसुमरसनस्यैः ॥ २२ ॥ लग्नेश्वरात्तु चन्द्रः त्रिदशायहिबुकेषु शुभदृष्टः । मारयति चन्द्ररिष्टं सिंह इव महागजं क्रुद्धः ॥ २३ ॥ होरामकरन्दे-दस्रभेऽनलभे पुष्ये शीतरश्मिस्त्रिपुष्करे । वर्गोत्तमे वा पूर्णाङ्गः स्वीयारष्टापहः स्मृतः॥ २४ ॥ द्वितीये वा तृतीये वा पादे पुष्यस्य चन्द्रमाः । रोहिणीष द्वितीये स्यात्कष्टशान्त्यै शुभेक्षितः ॥ २५ ॥ होराप्रकाशे-रिष्टं घ्नन्ति त्रिकोणस्थाः शुक्रज्ञेज्याः परस्परम् । निरन्तरमहश्येऽर्थे बलिनो वाऽखिलग्रहाः ॥ २६ ॥ भद्राभरे व्यतीपाते गण्डान्ते वैधृती तथा । संध्यायामपि जातस्य रिष्टं जातु न जायते ॥ २७॥
इति चन्द्रारिष्टभङ्गः।
अथ सर्वारिष्टभङ्गः। जातकतिलके-गुरुदीप्तो बली केन्द्रे विशेषाल्लग्नगो हरेत् । पापदृष्टोऽखिलं रिष्टं तद्वज्ज्ञसितलग्नपाः ॥१॥ लग्नं शुभगृहं पापा विबलाः सबलाः शभाः । नन्ति रिष्टं त्रिषष्ठाये राहुर्वाऽपि शुभेक्षितः ॥ २॥ शुभैः सद्वर्गगेष्टाः पापास्तु शुभवर्गगाः । रिष्टनाः प्रकृतिस्था वा सर्वे शीर्षोदयलंगाः॥३॥ शुभस्तत्कालविजयी रिष्टहच्छुभवीक्षितः । सप्तर्षीणां समुदये तत्काले कुम्भजस्य च ॥४॥ परिविष्टो गगनगैः क्रूरैरपि विलोकितः । कष्टं हरति राहा कर्किगोजविलग्नगः ॥ ५॥ परस्परं चतुर्थस्था ग्रहाः सर्वे सराहवः । रिष्टं हरन्ति वा तद्वदेकभस्थाः शुभांशगाः॥६॥ होरामकरन्दे-मृदुर्विवस्वान्विरजस्कमम्बरं बलाहकाः स्निग्धरुचो दिवौकसः । शस्ता मुहूर्ता यदि सुप्रशस्ताः पापं तदा याति विनाशमाशु ॥७॥ जीवज्ञास्फुजितामेकः कण्टके पूर्णविक्रमः । रिष्टहत्संभवेत्केन्द्रे क्रूरोऽपि परमोच्चगः ॥ ८॥ राहुँस्त्रिषष्ठलाभे लग्नात्सौम्यैर्निरीक्षितः सद्यः । नाशयति सर्वदुरितं मारुत इव तूलसंघातम् ॥ ९॥ शीर्णोदयेषु राशिषु सर्वे गगनाधिवासिनः सूतौ । प्रकृतिस्था वा रिष्टं विलीयते घृतमिवाग्निस्थम् ॥ १०॥ यत्रतिभङ्गपरैः सरोजदामभिः स्वयं कुरुते । भञ्जनकष्टमनिष्टं समनटदेशे यथा करभः ॥ ११॥ बहवो यदि शुभफलदा योगास्तत्रापि भज्यते रिष्टम् । सोत्रिकोण इन्दौ यथा हि यात्राऽमरेन्द्रस्य ॥ १२ ॥ लग्नपगरुशुक्रविदामेंकोऽपि यदि केन्द्रमाश्रितो बलवान् । रिष्टं नश्यति सद्यो यथा मृगाङ्कः क्षयव्याधिम् ॥ १३ ॥ होरामकरन्दे-लग्नेश्वरोऽतिबलवाञ्छुभवन्धुदृष्टो रिष्टं
१ घ. हकास्तिग्मरु । २ घ. 'हुविष ।
Aho! Shrutgyanam