________________
ज्योतिनिबन्धः।
२८१
जिद्भिर्नाऽऽलोकितश्चेन्न युतोऽथवा स्यात् ॥ ८ ॥ सारावल्या-क्षीणशरीरश्चन्द्रो लग्नस्थः क्रूरवीक्षितः कुरुते । स्वर्गगमनं हि पुंसां कुलीरगोजान्परित्यज्य ॥९॥ होराप्रदीप – अस्ते विधौ सपापे लग्ने रन्ध्रे कुजेऽत्र जातस्य । मात्रा सहैव मरणं तद्वत्सूर्येण शस्त्रेण ॥ १० ॥ बादरायणः-लग्ने वा चन्द्रे वा पापा बलिनस्त्रिकोणरन्धेषु । सौम्यैरमिश्रदृष्टाः सयो मरणाय निर्दिष्टाः ॥ ११ ॥ सारावल्यां-धूनगतेर्के लग्ने यमे कजे वा विपर्यये वाऽपि । अन्यतरेण युतेऽब्जे शुभैरदृष्टे शिशुम्रियते ॥ १२ ॥ होरामकर दे-क्रूराश्चक्रस्य पूर्वार्धे पश्चार्धे च शुभग्रहाः । प्रसूतिनिधनायैव कुलीरालिसमुद्गमे ॥ १३ ॥ जातकतिलके-क्षीणचन्द्रे व्ययगते पापैस्तनुमृतिस्थितैः । केन्द्रबायैः शुभैर्मृत्युलेग्नेऽब्जे वाऽस्तगैः शुभैः ॥ १४ ॥ केन्द्रमृत्युगतैः पापैः क्षीणेऽब्जे लग्नगे मृतिः। सुखास्ताष्टगते वाऽब्जे क्रूरान्तस्थेऽथवा भवेत् ॥ १५ ॥ चन्द्रे लग्नपतौ वाऽपि विबले क्रूरसंयुते । क्रूरेक्षिते शुभैदृष्टे तद्वत्रेक्षिते मृतिः ॥ १६ ॥ वक्री शनिः कुजसंस्थः केन्द्रादिनिधनस्थितः। कुजेन बलिना दृष्टो यदि वर्पद्वयान्मृतिः ॥ १७ ॥ जीवेऽष्टमे कुजसंस्थे मन्दारेन्द्विनवीक्षिते । शुभदृष्टे मृतिस्व्यब्दैवभिः सेन्द्विने शनौ ॥ १८ ॥ शत्रभरिनाक्यारासादष्टमगैर्मृतिः । ज्ञे वाऽरिंभे चतुर्वररिदृष्टेऽरिरन्ध्रभे ॥१९॥ रन्ध्रारिव्ययगे शुक्रे सर्वपापेक्षितेऽरिभे । षभिरब्दै तिर्वोत्पापे चैविधेऽष्टमे ॥२०॥ मन्दोऽस्तगः कुजोऽम्बुस्थो मृगालितनुगः शशी । युक्तः सौम्येषु केन्द्रेषु मृत्यु रिष्फगैः शुभैः ॥ २१ ॥ होरामकरन्दे-क्रूरयुक्तस्तु होरेशः पञ्चतामेव यच्छति । मासेन जन्मपस्तद्वच्छिद्रे सौम्यैर्न वीक्षितः ॥ २२ ॥ गर्ग:-रिपुव्ययगतैः पापैरथवा धनमत्युगैः । लग्ने वा पापमध्यस्थे तद्वद् द्यूनेऽपि वा मतिः ॥ २३ ॥ जातकतिलके --पापलंगेऽर्के व्योमस्थे बहुपापेक्षिते मृतिः । यदृक्षे केतुरुदितस्तज्जो मासद्वयात्तथा ॥ २४॥ पाशाहिपक्षनिगडा काणा लग्नगा यदि । स्वराः स्वाधिपा दृष्टा मृत्युवस्तु सप्तभिः ॥ २५ ॥ रिष्फारिरन्ध्रगैः सौम्यैः पापैः केन्द्रत्रिकोणगैः। सूर्योदये मतिः सद्यो लग्नेऽब्जे वास्तगैः शुभैः ।। २६ ॥ चन्द्राधिष्ठितराशीशे लग्नेशे वाऽकसंगुते । रन्ध्रारिव्ययगे मृत्युवर्भप्रमितः शिशोः ॥ २७॥ साकोरेऽब्जे शुभहले नवमऽब्जे सतस्थिते । मृत्या सेन्दिने शुक्रे गुरुदृष्टपथातिगे ॥ २८ ॥ लग्नादकांद्विधोः पापा बलिनोऽष्टत्रिकोणगाः । शुभैने युक्ता नो दृष्टाः सद्योमृत्युकराः शिशोः ॥ २९ ॥ जीवन्द्विनहरेकस्थैः शुक्रार्केन्दुकुजैस्तथा । मन्देन्द्विनारैरथवा मृत्युवस्तु सप्तभिः ॥ ३० ॥ पापदृष्टः शनिलग्ने हन्ति पोडशभिर्दिनः । मासेन पापसंयुक्तः केवलोऽब्देन बालकम् ॥ ३१ ॥ सेन्छिनो ज्ञः शुभादृष्टो हन्त्येकादशहायनैः । पापयुक्तेक्षितचन्द्रो हन्त्य
Aho! Shrutgyanam