________________
२८०
श्रीशिवराजविनिर्मितो
यापती तो कुलटौ भवेताम् ॥ १२ ॥ बृहस्पतिः - पञ्चमे नवमे द्यूने समेतौ सितभास्करौ । यस्य स्यातां भवेद्भार्या तस्यैकाङ्गविवर्जिता ॥ १३ ॥ वराहः --- लग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म । द्यून - स्थयोर्नवमपञ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम् ॥ १४ ॥ सारावल्याम्-भौमे कलत्रसंस्थे नित्यं वियुतो भवेत्स्त्रिया पुरुषः । म्रियते वा शनिदृष्टे योषिदवश्यं न दृष्टेऽन्यैः || १५ || लग्नस्थे रवितनये गण्डान्ते भार्गवे कलत्रस्थे | वन्ध्यापतिस्तथा स्याद्यदि न सुतर्क्ष शुभैर्दृष्टम् ॥ १६ ॥ बादरायणः - व्ययरन्धलग्नसंस्थैः क्रूरैः क्षीणे क्षपाकरे धीस्थे । स्त्रीहीनो भवति नरः पुत्रैश्व विवर्जितो नूनम् ॥ १७ ॥ जातकतिलके - पातकी स्याद्विलग्नस्थे गुरौ ग्रूनगते शनौ । सोन्मादो लग्नगे जीवे द्यूनस्थे भूसुते भवेत् ।। १८ ।। पापैर्दृष्टे गोजचापे लग्ने विकृतदन्तवान् । चापे गव्यशुभ वा खल्वाटः पापवीक्षिते ॥ १९ ॥ धधर्मगे रवौ पापदृष्टे स्याददृडेक्षणः । तद्च्छनौ बहुव्याधिहीनाङ्गस्तु कुजे भवेत् ॥ २० ॥ व्ययपुत्रार्थधर्मस्थैः पापैर्बन्धनभाग्भवेत् । धनुर्वृषाजल तु बन्धनं तच्च रज्जुजम् ।। २१ ।। युग्मकन्यातुलाकुम्भे लग्नस्थे निगडोद्भवम् । कर्किसिंहझषे दुर्गे रोधः स्याद्भूगृहेऽलिनि ॥ २२ ॥ मन्दारैः शुभादृष्टैः कर्कस्थैर्नृतको भवेत् । ग्रहेणैकेन स श्रेष्टो द्वाभ्यां मध्योऽघमस्त्रिभिः ॥ २३ ॥
इत्यनिष्टाध्यायः ।
अथारिष्टाध्यायः ।
जातकतिलके - पापेक्षिते शुभैष्टे पापभांशगते विधौ । रन्धारिगे मृतिः सद्यः शुभदृष्टे समाष्टकृत् ।। १ ।। शुभपापेक्षिते तस्मिन्मृतिर्वर्षचतुष्टयात् । एवं शुभाशुभक्षशे तद्दृष्टे चानुपाततः ॥ २ ॥ स पापेक्षिते मासाच्चन्द्रे रन्धारि मृतिः । शुभे तच्छुभै वक्रिपापेक्षितेऽथवा ॥ ३ ॥ होरामकरन्दे - निधनरिपु र पुगृहस्थः पापदृष्टः शशाङ्को झटिति निधनकारी सौम्यदृष्टोऽष्टवर्षात् । अशुभशुभसमानालोकनाब्दैश्चतुर्भिर्भवति खलु विमिश्रश्वानुपातो विधेयः ॥ ४ ॥ षष्ठाष्टमगताः सौम्याः क्रूरैर्वक्रिभिरीक्षिताः । शुभदृष्टिविहीनास्ते मासेनान्तकराः स्मृताः ॥५॥ होराप्रदीपे-वर्षाद्यनान्मासात्सोऽजोऽष्टारिगो मृतिं कुर्यात् । एकादिपादवृद्धया दृष्टः पापैः क्रमाद्बलिभिः || ६ || संध्यायां भान्तगैः क्रूरैर्होरायां शशिनो मृतिः । चन्द्रे केन्द्रेऽन्यकेन्द्रेषु सपापेषु तथा शिशोः ॥ ७ ॥ होरामकरन्दे — त्रिकोणरन्धास्तमनुव्ययेषु चन्द्रे सपापे म्रियते प्रसूतः । वीर्यान्वितै जीवबुधास्फु
Aho! Shrutgyanam