________________
श्रीशिवराज विनिर्मितो
दैवविद्विजः ॥ ९ ॥ चतुर्विंशतिमते - अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ १० ॥ कालनिर्णये -- नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः । स व्रजत्यन्धतामिस्रं सार्धमृक्षविडम्वना ॥ ११ ॥ पृथुयशाः -- नगरद्वारि लोष्टस्य यद्वत्स्यादुपयाचितम् । आदेशस्तद्वदज्ञानामज्ञैः सत्यं स मन्यते ॥ १२ ॥ श्रीधरः - न वेत्ति यो जातककर्मपद्धतिं न ब्रह्मसिद्धान्तभवानपि ग्रहान् । यात्राविवाहादिषु कालसूचको ज्ञेयोऽत्र मृत्युः खलु तत्स्वरूपधृक् ॥ १३ ॥ वराहः - न प्रतिषिद्धं गमयति वक्ति न च प्रश्नमपि पृष्टः । निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः ॥ १४ ॥ न तत्सहस्रं करिणां वाजिनां वा चतुर्गुणम् । करोति देशकालज्ञो यदेको दैवचिन्तकः ॥ १५ ॥ : - तथा न माता हितकृन्न पिता न सुहद्गुरुः । यद्वत्सांवत्सरो राज्ञां स्वयशोधर्मवृद्धये ॥ १६ ॥ ललः - - दुःस्वप्रदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि । क्षिप्रं प्रयान्ति नाशं दृष्ट्रा स्पृष्ट्वा च दैवज्ञम् ॥१७॥ वराहः श्रुत्वा तिथिं भग्रहवासरं च प्राप्नोति धर्मार्थयशांसि सौख्यम् | आरोग्यमायुर्विजयं सुतांश्च दुःस्वनाशं प्रियतां च लोके ॥ १८ ॥
भूपाल:
इति श्रीज्योतिर्निबन्धे दैवज्ञप्रशंसाध्यायः ॥
४
*अथ चाराध्यायः ॥ अथ रविचार: ।
तत्राऽऽदौ रविचारः । कश्यपः - अथातः संप्रवक्ष्यामि रविचारमनुत्तमम् । सूर्यचारवशादेव निखिलः कालनिर्णयः ॥ १ ॥ वराहः - आश्लेषार्धादक्षिणमुत्तरमयनं रवेर्धनिष्ठाद्यम् । नूनं कदाचिदासीनोक्तं पूर्वशास्त्रेषु || २ || सांप्रतम - यनं सवितुः कर्कटा (टका ) यं मृगादितश्चैतत् । उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्याक्तिः ॥ ३ ॥ सतमस्कां (स्कं ) पर्व विना त्वष्टा नामार्कमण्डलं कुरुते । स निहन्ति सप्त भूपाञ्जनांश्च शस्त्राग्निदुर्भिक्षैः ॥ ४ ॥ कश्यपः-त्रयस्त्रिशूद्राहुसुतास्तामसाख्याः प्रकीर्तिताः । तानर्कमण्डले दृष्ट्वा वर्णाकारैः फलं वदेत् ॥ ५ ॥ सूर्यमण्डलगा : पापा चन्द्रमण्डलगाः शुभाः । चन्द्रेऽप्यनिष्टाः खड्गकबन्धध्वाङ्क्षसंनिभाः ॥ ६ ॥ वराहः - तेषामुदये रूपाण्यम्भः कलुषं रजोवृतं व्योम । नगतरुशिखरावमदीं सशर्करो मारुतश्चण्डः ॥ ७ ॥ ऋतुविषशतास्तरवो दीप्ता मृगपक्षिणी दिशां दाहः । निर्घातभूमिकम्पादयो भवन्त्यत्र
* अयमध्यायो गं. पुस्तके नास्ति ।
Aho! Shrutgyanam