________________
ज्योतिर्निवन्धः। वती दीक्षा कौलिके ग्रहनिग्रहौ ॥२३॥ पितामहः-पुराणं मानवो धर्मः साङ्गो वेदचिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ २४ ॥ ज्योतिर्विवरणे-इदमागमसिद्धत्वात्प्रत्यक्षफलदर्शनात् । मन्त्रवत्संप्रयोक्तव्यं न मीमांस्यं कथंचन ॥ २५ ।। आर्टिषेणिः- भो बुधाऽऽधुनिकविप्रनिर्मितं शास्त्रमेतदिति मा न जीगणः । केवलं तु यत एव सूरिभिर्भाषितस्य मथितार्थसंग्रहः॥ २६॥ मन्वर्थमुक्तावल्याम् - चातुर्वण्ये त्रयो लोकाश्चत्वारश्चाऽऽश्रमाः पृथक् । भूतं भव्यं भविष्यं च सर्व वेदाच सिध्यति ॥ २७ ॥ पितृदेवमनुष्याणां वेदचक्षुः सनातनम् । तच्चक्षुर्योतिष शास्त्रं दिव्यं ज्ञानमतीन्द्रियम् ॥ २८ ॥ दिव्यं ज्ञानमिदं विप्रः श्रौतस्मातक्रियापरैः । वेदवत्पठितव्यं हि कर्मकालप्रकाशकम् ॥ २९ ॥
इति श्रीज्योतिर्निबन्धे ज्योतिषप्रशंसाध्यायः ॥
अथ देवज्ञप्रशंसा ॥ नारदः - त्रिस्कन्धज्ञो दर्शनीयः श्रौतस्मातक्रियापरः । निम्भिकः सत्यवादी दैवज्ञो दैवविस्थिरः ॥१॥ कौमुद्याम्-व्यक्ताङ्कः फलकालवित्सुकृतिमान्पूर्वापरस्मारकः पाटीकुट्टकबीजशास्त्रकुशलः सिद्धान्तवित्पाञ्जलः। भिन्नाभिन्नसवर्णनादिगुणने भूयो महानुद्यमी क्षुत्तृष्णादिसहः स एव गणकः श्लाघ्यो विदा संसदि ॥ २ ॥ अन्यच्च- *सत्सिद्धान्तविचारजातकफलग्रन्थादिशुद्धार्थवित्प्रश्नज्ञो गुणवान्स्थिरः पटुमतिः संशुद्धचित्तः सदा । पाटीकुट्टकबीजशास्त्रकुशलः सङ्ग्रामशास्त्रान्तगो धर्मिष्ठो गणकः स भूमिपसभायोग्यः कलाज्ञो मतः ॥३॥ वराह:अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । तथाऽसांवत्सरो लोको भ्रमत्यन्ध इवाध्वनि ॥४॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुभूतो हि यत्रैषस्तत्र पापं न विद्यते ॥ ५॥ ग्रन्थतश्चार्थतश्चैनं कृत्स्नं जानाति यो द्विजः। अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपावनः ॥६॥ कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्ठिकम् । यो न पूजयते राजा स नाशमुपगच्छति ।। ७॥ वनं समाश्रिता ये च निर्ममा निष्परिग्रहाः। अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥ ८ ॥ म्लेच्छा हि यवनास्तेषु सम्यक्शास्त्रमिदं स्थितम् । ऋषिवत्तेऽपि पूज्यन्ते किं पुन
* श्लोकोऽयं ख. ग. पुस्तकयो स्ति।
१ क. °के जलनिग्रहो।
Aho! Shrutgyanam