________________
श्रीशिवराजविनिर्मितोकर्म न सिध्यति । तस्माज्जगद्धितायेदं ब्रह्मणा रचितं पुरा ॥३॥ याज्ञवल्क्यःपुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ४ ॥ वृद्धमनुः--वेदोपवेदवेदाङ्गमीमांसावेदसंहिताः । पुराणानि च धर्मस्य स्थानान्याहुः षडेव हि ॥ ५॥ वसिष्ठः-क्रतुक्रियार्थ श्रुतयः प्रवृत्ताः कालाश्रयास्ते क्रतवो निरुक्ताः । शास्त्रादमुष्मात्किल कालबोधो वेदाङ्गता मुख्यतरा प्रसिद्धा ॥६॥ छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च । शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्याहुरेतानि पट् च ॥ ७॥ भास्करः-वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाऽङ्गेन हीनो न किंचित्करः ॥ ८ ॥ तस्माद्विजैरध्ययनीयमेतत्पुण्यं रहस्यं परमं च तत्त्वम् । यो ज्योतिष वेद नरः स सम्यग्धाथमोक्षं लयते यशश्च ॥९ ॥ वसिष्ठः--अध्येतव्यं ब्राह्मणरेव तस्माज्ज्योतिःशास्त्रं पुण्यमेतद्रहस्यम् । एतदद्धा सभ्यगानोति यस्मादर्थं धर्म ओक्षमयं यशश्च ॥१०॥ चतुर्विंशतिमते-गणितात्सिध्यते कालः काले तिष्ठन्ति देवताः। वरमेकाहुतिः काले नाकाले कोटिसंमिताः ॥ ११ ॥ अतातानागते काले दानहोमजपादिकम् । ऊपरे वापितं बीजं तद्वद्भवति निष्फलम् ॥ १२ ॥ मनुः-- यज्ञाध्ययनसंक्रान्तिश्राद्धपोडशकर्मणाम् । प्रयोजनं च विज्ञेयं तत्तत्कालविनिर्णयम् ॥ १३ ॥ वेदाः प्रमाण स्मृतयोऽपराणि तर्कादिशास्त्राणि तथेतिहासाः। सत्याभिधं ज्योतिषशास्त्रमेतज्ज्ञानं समस्तानि समाश्रयन्ति ॥१४॥ वराहः -- मुनिविरचितमिदमिति यच्चिरन्तनं साधुनाऽऽधुनिककृतम् । तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥ १५॥ धरणिसुतदिवसवारो न शुभकृदिति पितामहेनोक्तम् । कुजदिनमनिष्टमिति वा कोऽत्र विशेषो नदेवकृते ॥ १६ ॥
आर्टिषेणिः-यथा क्षारादिसंतापहेम्नोऽधिकतरा द्युतिः। तथैव नूतनोपायैः शास्त्रं निर्मलतां व्रजेत् ॥ १७ ॥ वराहः-यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः प्राप्तिम् । व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ॥१८॥ मूलसूत्रेयथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ॥ १९॥ व्यासः--यथा काष्ठमयः सिंहो यथा चित्रमयो नपः । तथा वेदाद्यधीतोऽपि ज्योतिशास्त्रं विना द्विजाः ॥२०॥ अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम् । प्रत्यक्षं ज्योतिष शास्त्रं चन्द्रार्को यत्र साक्षिणौ ॥ २१ ॥ चूडामणौ-गारुडे भूतवादे च ज्योतिषे वैद्यके तथा । कारणं प्रत्ययस्तत्र न तु शब्दविचारणा ॥ २२ ॥ ज्योतिष ग्रहणं सारं गारुडे विषभक्षणम् । शवे घट
१ ग. मनुष्यकृताऽत्र मुख्या । २ ग. °दाः पुरागं । ३ क. ‘णं श्रुत ।
Aho! Shrutgyanam